________________ श्रीसोमतिलकसूरिविरचितं सोचे तथापि तेऽभीष्टं कुमार ! किं करोम्यहम् / कुमारः प्राह येनात्र ज्ञायते मे समागमः // * दशगव्यूतिविस्तारे कोलंबपत्तनान्तरे / भूमीमप्राप्य राज्ञाऽथ संकोच्य निजमन्दिरम् / / कुमारपालेश्वराख्यः प्रासादस्तत्र कारितः / कुमारपालनामाकं नाणकं च प्रवर्तितम् // * तद् दृष्ट्या कुमारश्चिन्तितवान्-अहोऽस्य परमा प्रीतिः / यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया। चित्ते वाचि क्रियायां च साधूनामेकरूपता // 1 // - ततः कुमारो निर्याय प्रतिष्ठानपुरं गतः / द्विपंचाशद्वीरकूपाद्याश्चर्याणि विलोकयत् // 38 : 623. प्राप्तः क्रमेणोज्जयिन्यां निजखजनसन्निधौ / भ्रमंस्तत्रान्यदायातः कुडंगेश्वरमन्दिरे // प्रणम्य लिङ्गं तन्मध्ये व्याप्तं सप्तफणाङ्कुरैः / वीक्ष्य प्रशस्तिमध्ये तु गाथामेतामवाचयत् // 39. . पुन्ने वाससहस्से सयंमि वरिसाण नवनवइ अहिए। होही कुमरनरिंदो तुह विकमराय ! सारिच्छो // 1 // आत्मनो नामसाम्यं च वर्षाणां वीक्ष्य पूर्णताम् / गाथार्थ कुमरोऽपृच्छत् जैनदर्शनसन्निधौ.॥ सोऽप्याहं पूर्वमत्रासीत् सिद्धसेनो दिवाकरः / विक्रमादित्यभूपस्य तेनाभ्यर्थनया किल // द्वात्रिंशद्वात्रिंशिकाभिर्वीतरागः स्तुतस्ततः / कुडंगेश्वरलिङ्गं च स्फुटितं तस्य मध्यतः // आविरभूदु धरणेन्द्रः श्रीपार्श्वप्रतिमाकरः / तं दृष्ट्वा विक्रमादित्यः संजातः परमाईतः // 37 // . गुरूपदेशतस्तेन कारित भूमिमण्डलम् / अनृणं निजदानेन ततः संवत्सरोऽस्य महान् // तेनैकदा सिद्धसेनः पृष्टः किं कोऽपि भारते / अतःपरं जैनभक्तः सार्वभूमो भविष्यति // श्रुतज्ञानेन विज्ञाय गाथेयं गुरुणोदिता / राज्ञा च लेखिताऽत्रैव तत् श्रुत्वा कुमरोज्वदत् // .. 140 आर्हतानामहो शक्तिः, अहो ज्ञानमहो व्रतम् / अहो परोपकारित्वं, किममीषां हि नाद्भुतम् // . ततः सज्जन-भोपल्लदेवी-वोसिरिभिः समम् / धृत्वा निर्भरवेषं स उज्जयिन्या विनिर्ययौ // 42. दशपुरे पद्मासनासीनं प्रशमामृतधरं योगिनं विलोक्य ननाम / स ध्यानं मुक्त्वा कुमारमूचे__ सर्वस्मिन्नणिमादिपङ्कजवने रम्येऽपि हित्वा रति, शुद्धां मुक्तिमरालिका प्रति दृशं यो दत्तवानादरात् / चेतोवृत्तिनिरोधलब्धपरमब्रह्मप्रमोदाम्बुभृत्, सम्यक्साम्यसरोजसंस्थितिजुषे हंसाय तस्मै नमः॥१॥ ततः कुमारोऽपृच्छत्-'योगिन् ! किं स्वानं किं दानं किं ध्यानं चेति ?' योग्यूचे स्नानं मनोमलत्यागो दानं चाभयदक्षिणा। ज्ञानं तत्त्वार्थसंयोधो ध्यानं निर्विषयं मनः॥१॥ एतदाकर्ण्य प्रमुदितः / 142. मध्ये दशपुरे स्थित्वा चित्रकूटनगं गतः / शान्तिचैत्ये श्वेतभिक्षो रामचन्द्रस्य सन्निधौ // 43. जाते चित्रे चित्रकूटदुर्गोत्पत्तिमपृच्छयत / रामोऽप्यूचेऽतः क्रोशत्रयेऽभून्मध्यमापुरी // 44 . तत्र चित्राङ्गदो राजा सोऽन्यदाभिनवैः फलैः / योगिना व्याघ्रयुक्तेन षण्मासावधि सेवितः॥ 45