________________ मूलदेव-कहा . -- Jacobi's Selected Narratives अत्थि उज्जेणी नयरी। तीए य असेसकलाकुसलो अणेगविन्नाणनिउणो उदारचित्तो कयन्नू पडिवन्नसूरो गुणाणुराई पियंवओ दक्खो रूव-लावन्न-तारुन्नकलिओ मूलदेवो नाम रायपुत्तो पाडलिपुत्ताओ जूयवसणासत्तो जणगावमाणेण पुहविपरित्भमंतो समागओ। तत्थ गुलियापओगेण परावत्तियवेसो वामणयागारो विम्हावेइ विचित्तकहाहिं गंधव्वाइकलाहिं णाणाकोउगेहि य णायरजणं। पसिद्धो जाओ। अत्थि य तत्थ रूवलावन्नविन्नाणगव्विया देवदत्ता नाम पहाणगणिया। सुयं च तेण-न रंजिज्जइ एसा केणइ सामन्नपुरिसेण अत्तगव्विया। तओ कोउगेण तीए खोहणत्थं पच्चूससमए आसन्नत्थेण आढत्तं सुमहुररवं बहुभंगिघोलिरकंठं अन्नन्नवन्नसंवेहरमणिज्जं गंधव्वं। सुयं च तं देवदत्ताए, चिंतियं च-अहो! अउव्वा वाणी, ता दिव्वो एस कोइ, न मणुस्समेत्ते। गवेसाविओ चेडीहिं। गविट्ठो, दिट्ठो मूलदेवो वामणरूवो। साहियं जहट्ठियमेईए। पेसिया तीए तस्स वाहरणत्थं माहवाभिहाणा खुज्जचेडी। गंतूण विणयपुव्वयं भणिओ तीए-भो महासत्त ! अम्ह सामिणी देवदत्ता विन्नवेइ-कुणह पसायं, एह अम्ह घरं। तेण वियड्याए भणियं-न पओयणं मे गणियाजणसंगण, निवारिओ विसिट्ठाण वेसासंयोगो। भणियं च -