SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 52 प्राकृत पाठ-चयनिका तत्थ य वावी आसण्णा, खारका य आकासेणं तं वाविं उयरंति। मया चिंतियं- किं मण्णे सिरीसिवा विज्जाहरी होज्जा, जओ इमा खारका आकासेणं वच्चंति। मत्तकोकिला य मम आकूयं जाणिऊण भणइ - देव ! न एस खारका विज्जाहरी। सुणध कारणं - एसा वावी झरिम-पिट्ट-पत्थपाणिया 'मा चउप्पयगम्मा होहिति' त्ति फलिहसोमाणा कया। जइ य पाणियं पाउं अहिलसह तो उयारेमि ते। मया 'आम' ति भणियं। ततो हं तीए समगं तं सोमाणवीहिं उइण्णो वाविं। पीयं मया पियवयणामयमिव मधुरं गुरुवयणमिव पत्थं तिसिएणं पाणियं। उत्तिण्णो मि। आगओ परियणो रायसंदेसेणं ण्हाणविहि-वत्था-ऽऽभरणाणि य गहेऊणं। णयरदुवारे य कलहंसी नाम अब्भंतरपडिहारी, तीए ण्हविओ सपरियणाए, अलंकिओ पविट्ठो नयरं जणेण य पसंसिज्जमाणो। दिवो मया राया असणिवेगो, कओ य से पणिवाओ। तेणं अब्भुढेऊणं 'सुसागयं' ति भणंतेणं अद्धासणे निवेसाविओ। सोहणे मुहुत्ते दिट्ठा मया सामली रायकण्णा जहाकहिया मत्तकोकिलाए। तीए वि तुटेण राइणा पाणिं गाहिओ विहीए, पविट्ठो गब्भागारं। वत्तेसु य कोउगेसु विरहे मं सामली विण्णवेइ-अज्जउत्त ! विण्णवेमि, देहि मे वरं। मया भणिया-पिये ! विण्णवेयव्वा, जं तुमं विण्णवेसि सो ममं पसाओ। सा भणइ-अविप्पओगं तुब्भेहिं समं इच्छामि त्ति। मया भणियाएस मज्झं वरो न तुज्झं ति। सा भणइ-कारणं सुणह
SR No.004279
Book TitlePrakrit Path Chayanika Prarambhik Pathyakram
Original Sutra AuthorN/A
AuthorB L Institute of Indology
PublisherB L Institute of Indology
Publication Year2012
Total Pages350
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy