SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहाओ 37 तते णं तातो मयंगतीरद्दहातो अन्नया कदाइ सूरियंसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि णिसंतपडिणिसंतंसि समाणंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं उत्तरंति। तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सव्वतो समंता परिघोलेमाणा परिघोलेमाणा वित्तिं कप्पेमाणा विहरंति। तयणंतरं च णं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाणा मालुया-कच्छगाओ पडिनिक्खमंति, 2 त्ता जेणेव मयंगतीरद्दहे तेणेव उवागच्छंति, 2 त्ता तस्सेव मयगंतीरद्दहस्स परिपेरंतेणं परिघोलेमाणा परिघोलेमाणा वित्तिं कप्पेमाणा विहरंति। तते णं ते पावसियालया ते कम्मए पासंति, 2 सा जेणेव ते कुम्मए तेणेव पधारेत्थ गमणाए। तते णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति, 2 त्ता भीता तत्था तसिया उब्बिग्गा संजातभया हत्थे य पादे य गीवाओ य सएहिं 2 काएहिं साहरंति, 2 त्ता निच्चला निप्फंदा तुसिणीया संचिटुंति। तते णं ते पावसियालया जेणेव ते कुम्मगा तेणेव उवागच्छंति, 2 त्ता ते कुम्मगा सव्वतो समंता उव्वत्तेति परियत्तेति आसारेंति संसारंति चालेंति घटेंति फंदेंति खोभेति, नहेहिं आलुंपंति, दंतेहि य अक्खोडेंति, नो चेव णं संचाएंति तेसिं कम्मगाणं किंचि सरीरस्स आबाहं वा पबाहं वा वाबाहं वा उप्पाइत्तए छविच्छेदं वा करेत्तए। तते णं ते पावसियालगा ते कुम्मए दोच्चं पि तच्चं पि सव्वतो समंता उव्वत्तेति जाव नो चेव णं संचाएंति करेत्तए। ताहे संता तंता परितंता निविण्णा समाणा सणियं सणियं पच्चोसक्केंति, 2 त्ता एगंतम -वक्कमंति, 2 निच्चला निप्फंदा तुसिणीया संचिट्ठति। तत्थ णं एगे कुम्मगे ते पावसियालए चिरगते दूरगए जाणित्ता सणियं सणियं एगं पायं निच्छुभति। तते णं ते पावसियाला तेणं कुम्मएणं सणियं सणियं एगं पायं निणियं पासंति, 2 त्ता सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छंति, 2 तस्स णं कुम्मगस्स तं पायं नक्खेहिं आलुपंति, दंतेहिं अक्खोडेंति, ततो पच्छा मंसं च सोणियं च आहारेंति, 2 त्ता तं कुम्मगं सव्वतो समंता उव्वत्तेति जाव नो चेत्र णं संचाएंति करेत्तए
SR No.004279
Book TitlePrakrit Path Chayanika Prarambhik Pathyakram
Original Sutra AuthorN/A
AuthorB L Institute of Indology
PublisherB L Institute of Indology
Publication Year2012
Total Pages350
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy