________________ णायाधम्मकहाओ चउत्थं अज्झयणं - कुम्मे जति णं भंते ! समणेणं भगवया महावीरेणं णायाणं तच्चस्स णायज्झयणस्स अयमढे पण्णत्ते, चउत्थस्स णं णायाणं के अटे पण्णत्ते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी होत्था, वण्णओ। तीसे णं वाणारसीए नयरीए उत्तरपुरत्थिमे दिसीभागे गंगाए महानदीए मयंगतीरबहे नाम दहे होत्था, अणुपुव्वसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्त-केसरपुप्फोवचिए! छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपत्थपुण्णे परिहत्थभमंतमच्छकच्छ-भअणेगसउणगणमिहुणपविचरिए! पासादीए दरिसणिज्जे अभिरूवे पडिरूवे। तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण य सइयाणि य साहस्सियाणि य सयसाहस्सियाणि य जूहाइं निब्भयाइं निरूव्विग्गाइं सहसहेणं अभिरममाणाई विहरंति। तस्स णं मयंगतीरदहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होत्था, वण्णओ। तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमि. सलोला आमिसं गवेसमाणा रत्ति-वियालचारिणो दिया पच्छण्णं यावि चिट्ठति।