________________ 38 प्राकृत पाठ-चयनिका ताहे दोच्चं पि अवक्कमंति, एवं चत्तारि वि पाया जाव सणियं सणियं गीवं. णीणेति। तते णं ते पावसियालगा तेणं कुम्मएणं गीवं णीणियं पासंति, पासित्ता सिग्घं चवलं तुरियं चंडं जइणं वेइयं जाव नहेहिं दंतेहिं य कवालं विहाडेंति, 2 ता तं कुम्मगं जीवियाओ ववरोवेंति, 2 त्ता मंसं च सोणियं च आहारेंति। एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय उवज्झायाणं अंतिए पव्वतिए समाणे, पंच य से इंदिया अगुत्ता भवंति से णं इह भवे चेव बहूणं समणाणं 4 हीलणिज्जे (निंदणिज्जे खिंसणिज्जे गरहणिज्जे परिभवणिज्जे), परलोगे वि य णं आगच्छति बहूणं दंडणाणं जाव अणुपरियट्टति, जहा व से कुम्मए अगुत्तिंदिए। तते णं ते पावसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवगच्छंति, 2 तं कुम्मगं सव्वतो समंता उव्वत्तेति जाव दंतेहिं णिक्खुडेंति जाव नो चेव णं सक्का करेत्तए। तते णं ते पावसियालगा दोच्चं पि तंच्चं पि जाव नो संचाएंतिं तस्स .. कुम्मगस्स किंचि आबाहं वा पबाहं वा जाव छविच्छेदं वा करेत्तए। ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसं पाउब्भूता तामेव दिसं पडिगया। तते णं से कुम्मए ते पावसियालए चिरगए दूरगए जाणित्ता सणियं सणियं. गीवं नीति, 2 दिसावलोयं करेति, 2 त्ता जमगसमगं चत्तारि वि पादे नीणेति, 2 ताए उक्किट्ठाए कुम्मगतीए वीतीवयमाणे वीतीवयमाणे जेणेव मयंगतीरद्दहे तेणेव उवागच्छति, 2 त्ता मित्त-णाति-नियग-सयण-संबंधिपरिजणेण सद्धिं अभिसमन्नागए यावि होत्था। एवामेव समणाउसो! जो अम्हं समणो वा समणी वा पंच य से इंदियाई गुत्ताइं भवंति जाव जहा व से कुम्मए गुत्तिंदिए। एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि॥ // चउत्थं णायज्झयणं सम्मत्तं // 4 //