________________ 70 पाइअविनाणकहा-१ 11 तइअं चोरं बोल्लाविऊण, लत्ताए पहरिअ 'तुम्हाओ पाहाणो वि सोहणो' इअ सतिरक्कारं अद्धचंदेण निक्कासिओ / चउत्थो तु पच्छामुहं किच्चा गद्दहमारोहिऊण सव्वनयरंमि भमाडिउमाइट्ठो / अवराहस्स एगत्ते मिन्नभिन्नदंडो एएसि कहं दिन्नो कुमारमंतिण त्ति अच्छरिअसंजुआ सव्वे सहाजणा जाया / तेसिं हिययगयभावं नाउं'चउण्हं चोराणं किं जायं' ति निरूवणत्थं रण्णा चरपुरिसो पेसिओ / एगपहरंमि गए सो चरपुरिसो समागओ समाणो नरिंदं कहेइ-हे महाराय ! पढमो कोमलेण वयणेण उवलंभिओ संतो गेहे गन्तूण, अप्पं पि उवलंभं असहंतो जीहं दंतेहिं पीसिऊण मच्चु पत्तो / बीओ परुसक्खेरहिं तिरक्करिओ सो ‘अहं कयावि मुहं न दंसिस्सं' ति कहिऊण विएसं गओ / ____ तइओ जो सहामज्झे ताडिओ, सो गिहाओ बाहिरं गंतुं न इच्छेज्जा / चउत्थो उ जो गद्दहमारोहिऊण नयरभममाइट्ठो सो उ गद्दहोवरिं परंमुहमुववेसिअ नयरे भमाडिज्जमाणो, विविहावमाणवयणेहिं च पउरेहिँ हिलिज्जमाणो