________________ एगूणतीसइम तरणब्भासे सेट्ठि-नाविआणं कहा-२९ निल्लज्जो नियघरसमीवं समागओ संतो तक्को उहल्लदसणत्थागयनिअभज्जं कहेइ–'अहुणाऽहं अवसिट्ठासु दोसु रच्छासु भमिअ सिग्धं आगमिस्सं, तओ तुमं जलं सिग्धं उण्हं कुणेसुं इअ चरपुरिसकहिअवुत्तंतं सुणिऊण सव्वे कुमारमंतिस्स बुद्धि पसंसन्ति / / उवएसो सब्भावं च असब्भावं, चउचोराण पेक्खिअ / तुम्हे कुमारमंतिव्व, 'होह तह परिक्खगा' / / 2 / / समावराहचोराण सिक्खाए कुमारमंतिणो अट्ठावीसइमी कहा समत्ता / / 28 / / -गुजरभासाकहाए एगणतीसइम तरणब्भासे सेटि-नाविआणं कहा सुठु नाणं सुहा लच्छी, रमणी सुंदरी तहा / निष्फलं तं विणा धम्मं, एत्थ सेट्ठिस्स नायगं / / 1 / / एगया कोवि धणवंतो सेट्ठी नावमारुहिऊण समीवदीवं वच्चंतो अत्थि / तस्स पासे महाघडिआलयं वट्टइ। नाबिगो घडिआलयं दटुं तत्थागओ / सेट्ठि पुच्छइ-हे सेट्ठि ! अहुणा केत्तिलो समओ संजाओ ? / सेट्ठिण वुत्तं- 'किं तुमं घडिआलयं न पाससि ?' / पासामि अहं, किंतु घडिआलयनाणकला मम नत्थि / पुणो वि सेट्ठिणा पुटुं-'ववहारनाणं तुमए सिक्खिअं न वा ?' / तेणुत्तं–'दीणस्स मम को सिक्खणं देज्जा ?' / सेट्ठिणा भणिअं - 'जइ तुमं न भणित्था, तेण तव जीवणस्स चउत्थभागो मुहा गओ' / पुणरवि सेट्ठिणा पुढे-'किं तुं परिणीओ सि न वा ?' / तेणुत्तं-'कटेण जीवणनिव्वाहं करोमि, एरिसाए दीणावत्थाए मज्झ को कन्नं देइ ?, कयावि कोवि कन्नं देज्जा, तह वि दुक्खेण उयरं भरंतो हं तीए निव्वाहं कहं करेमि ?' / सेट्ठिणा उत्तं-'इत्थिं पुत्तं च विणा संसारे किं सुहं होज्जा ?, अओ तुम्ह अद्धजीवणं निप्फलं गयं' / पुणरवि सेट्ठिणा पुटुं-'हे मुक्ख ! तुं वावारदव्वज्जणकलं जाणेसि न वा ?' / तेणुत्तं 'अहं नावाचालणं विणा किमवि नावगच्छेज्जा' / सेट्ठिणा उत्तं-"तओ तुम्ह पाओणजीवणं निप्फलं गयं" /