________________ 72 पाइअविनाणकहा-१ ऐरिसवत्ताए विज्जमाणीए समाणीए अण्णवमज्झमि पचंडो वाओ पाउब्भूओ, “पवहणंपि सयसिक्करमहुणा होस्सइ" त्ति णाऊण नाविएण उत्तं-'हे सेट्ठि ! तुम्ह तरणनाणं अत्थि न वा ?' / सेट्ठिणा कहिअं–'हं सव्वं अन्नं जाणामि, किंतु तरणनाणं मम नत्थि ' / तया नाविगो आह-'हे सिरिमंत ! अहुणा इमं पवहणं मम आहीणं नत्थि, अईव पचंडवाएण पणोइअं समीववट्टिसिलाए तुट्टिस्सइ, सयसिक्करं च हविस्सइ, मज्झ पाओणजीवणं निप्फलं गयं, तुम्ह उ सव्वं जीवणं मुहा गयं, मम हि तरणनाणं अत्थि, तेण समुद्दस्स पारं पाविस्सं, तुमं एत्थ समुद्दे बुड्डिस्ससि, इअ कहिंतो सो नाविगो सिलप्फालिअनावाए सयखंडिअजायाए समुद्दे पडिऊण तरिऊण पारं पत्तो, सेट्ठि उ तरणनाणाभावे समुइंमि बुड्डुिओ / एवं सव्वाओ कलाओ सिक्खिऊण जो भवसमुद्दतरणाय धम्मकलं न सिक्खित्था सो सेट्ठी विव भवसमुद्दे मज्जइ / /