________________ 48 पाइअविनाणकहा-१ विवाहमहूसवे जामायरा समागया / ते उ भोयणरसलुद्धा चिरं ठिआवि गंतुं न इच्छति / तओ जुत्तीए सव्वे निक्कासिआ / ते एवं "वजकुडा मणीरामो, तिलतेल्लेण माहवो / भूसजाए विजयरामो, धक्कामुक्केण केसवो / / 2 / / " त्ति तेण सव्वो वुत्तंतो नरिंदस्स अग्गे कहिओ / नरिंदो वि तस्स बुद्धीए अईव तुट्ठो / एवं जे भविआ कामभोगविसयवामूढा सयं चिय कामभोगाइं न चएज्जा, ते एवंविहदुहाणं भायणं ह॒ति / उवएसो जामायरचउक्कस्स, सुणिऊण पराभवं / ससुरस्स गिहावासे, सम्माणं जाव संवसे / / 3 / / ससुरगेहम्मि भोयणासत्तचउजामायराणं पण्णरसमी कहा समत्ता / / 15 / / -सक्कयकहाए सोलसमी पुत्तेहिं पराभविअस्स पिउस्स कहा जाव दव्वं विइण्णं न, पुत्ता ताव वसंवया / 'पत्ते दब्वे य सच्छंदा' हवंति दुक्खदायगा / / 1 / / कंमिवि नयरे एगवुड्डस्स चउरो पुत्ता संति / सो थविरो सव्वे पुत्ते परिणाविऊण नियवित्तस्स चउब्भागं किच्चा पुत्ताणं अप्पेइ / सो धम्माराहणतप्परो निच्चिंतो कालं नएइ / कालंतरे ते पुत्ता इत्थीणं वेमणस्सभावेण भिन्नघरा संजाया / वुड्डस्स पइदिणं पइघरं भोयणाय वारगो निबद्धो / पढमदिणंमि जेट्ठस्स पुत्तस्स गेहे भोयणाय गओ / बीयदिणे बीयपुत्तस्स घरे जाव चउत्थदिणे कणिट्ठस्स पुत्तस्स घरे गओ / एवं तस्स सुहेण कालो गच्छइ / कालंतरे थेराओ धणस्स अपत्तीए पुत्तवहूहिं सो थेरो अवमाणिज्जइ / पुत्तवहूओ कहिंति-“हे ससुर ! अहिलं दिणं घरंमि किं चिट्ठसि ?, अम्हाणं मुहाइं पासिउं किं ठिओ सि?, थीणं समीवे वसणं पुरिसाणं न जुत्तं, तव लज्जावि न आगच्छेज्जा, पुत्ताणं हट्टे गच्छिज्जसु" एवं पुत्तवाहिं अवमाणिओ सो पुत्ताणं हट्टे गच्छइ / तया पुत्तावि कहिंति-“हे वुड्ढ ! किमत्थं एत्थ आगओ?, वुड्डत्तणे घरे वसणमेव सेयं, तुम्ह दंता वि पडिआ, अक्खितेयं पि गयं, सरीरं पि कंपिरमत्थि, अत्थ ते किंपि पओयणं नत्थि, तम्हा घरे गच्छाहि" एवं पुत्तेहिं तिरक्करिओ सो घरं गच्छेइ, तत्थ पुत्तवहूओ वि तं तिरक्करंति / पुत्तपुत्ता वि तस्स थेरस्स कच्छुट्टियं निक्कासेइरे, कयाई मंसुं दाढियं च करिसिन्ति /