________________ चउजामायराणं कहा-१५ 47 सोच्चा पभाए ससुरस्स अग्गे गच्छित्ता सिक्खं आणं च मग्गेइ / ससुरो वि तं सिक्खं दाऊण पुणावि आगच्छेज्जा, एवं कहिऊण किंचि अणुसरिऊण अणुण्णं देइ / एवं पढमो जामायरो 'वज्रकुडेण मणीरामो' निस्सारिओ / पुणरवि भज्जं कहेइ-अज्जपभिई जामायराणं तिलतेल्लेण जुत्तं रोट्टगं दिज्जा / सा भोयणसमए जामाउणं तेल्लजुत्तं रोट्टगं देइ / तं दट्टण माहवो नाम जामायरो चिंतेइ घरंमि वि एयं लब्भइ, तओ इओ गमणं सुहं, मित्ताणं पि कहेइहं कल्ले गमिस्सं, जओ भोयणे तेलं समागयं / तया ते मित्ता कहिंति-'अम्हकेरा सासू विउसी अत्थि, जेण सीयाले तिलतेल्लं चिअ उयरग्गिदीवणेण सोहणं, न घयं, तेण तेल्लं देइ, अम्हे उ एत्थ ठास्सामो' तया माहवो नाम जामायरो ससुरपासे गच्चा सिक्खं अणुण्णं च मग्गेइ / तया ससुरो गच्छ गच्छ त्ति अणुण्णं देइ, न सिक्खं / एवं 'तिलतेल्लेण माहवो' बीओ वि जामायरो गओ / तइअचउत्थजामायरा न गच्छंति / 'कहं एए निक्कासणिज्जा' इअ चिंतित्ता लद्धवाओ ससुरो भज्जं पुच्छेइ- एए जामाउणो रत्तीए सयणाय कया आगच्छंति ? / तया पिया कहेइ-'कयाइ रत्तीए पहरे गए आगच्छेज्जा, कया दुतिपहरे गए आगच्छंति' / पुरोहिओ कहेइ-'अज्ज रत्तीए तुमए दारं न उग्घाडियव्वं, अहं जागरिस्सं' / ते दोण्णि जामायरा संझाए गामे विलसिउं गया, विविहकीलाओ कुणंता नट्टाई च पासंता, मज्झरत्तीए गिहद्दारे समागया / पिहिअं दारं दट्ठण दारुग्घाडणाए उच्चयरेण रविंति-'दारं उग्घाडेसु,' त्ति / तया दारसमीवे सयणत्थो पुरोहिओ जागरंतो कहेइ-'मज्झरत्तिं जाव कत्थ तुम्हे थिआ ?, अहुणा न उग्घाडिस्सं जत्थ उग्घाडिअदारं अत्थि, तत्थ गच्छेह ' एवं कहिऊण मोणेण थिओ / तया ते दुण्णि समीवत्थियाए तुरंगसालाए गया / तत्थ अत्थरणाभावे अईवसीयबाहिया तुरंगमपिट्ठच्छाइअवत्थं गहिऊण भूमीए सुत्ता / तया विजयरामेण चिंतिअं-'एत्थ सावमाणं ठाउं न उइअं / तओ सो मित्तं कहेइ-' हे मित्त ! कत्थ अम्हं सुहसज्जा ? कत्थ य इमं भूलोट्टणं ?, अओ इओ गमणं चिअ वरं' / स मित्तो बोल्लेइ-'एआरिसदुहे वि परन्नं कत्थ, ? अहं तु एत्थ ठास्सं / तुमं गंतुमिच्छसि जइ, तया गच्छसु' / तओ सो पञ्चूसे पुरोहियसमीवे गच्चा सिक्खं अणुण्णं च मग्गीअ / तया पुरोहिओ सुट्ट त्ति कहेइ / एवं सो तइओ जामाया भूसज्जाए विजयरामो ' वि निग्गओ / अहुणा केवलं केसवो जामायरो तत्थ थिओ संतो गंतुं नेच्छइ / पुरोहिओ वि केसवजामाउणो निक्कासणत्थं जुत्ति विआरिऊण नियपुत्तस्स कण्णे किंचि वि कहिऊण गओ-"जया केसवजामायरो भोयणत्थं उवविठ्ठो, पुरोहिअस्स य पुत्तो समीवे वट्टइ,” तया सो समागओ समाणो पुत्तं पुच्छइ-'वच्छ ! एत्थ मए रूवगो मुक्को सो य केण गहिओ ?' / सो कहेइ-'अहं न जाणामि' / पुरोहिओ बोल्लेइ-'तुमए च्चिय गहिओ, हे असच्चवाइ ! पावा ! धिट्ठ ! देहि मम तं, अन्नह तं मारइस्सं ' ति कहिऊण सो उवाणहं गहिऊण मारिउं धाविओ / पुत्तो वि मुटुिं बंधिऊण पिउस्स सम्मुहं गओ / दोणि ते जुज्झमाणे दट्ठण केसवो ताणं मज्झे गंतूण मा जुज्झह मा जुज्झह त्ति कहिऊण ठिओ / तया सो. पुरोहिओ हे जामायर ! अवसरसु अवसरसु त्ति कहिऊण तं उवाणहाए पहरेइ / पुत्तो वि केसव ! दूरीभव दूरीभव त्ति कहिउआण मुट्ठीए तं केसवं पहरेइ / एवं पिअरपुत्ता केसवं ताडिंति / तओ सो तेहिं धक्कामुक्केण ताडिज्जमाणो सिग्धं भग्गो, एवं धक्का मुक्केण केसवो' सो चउत्थो जामायरो अकहिऊण गओ / तद्दिणे पुरोहिओ निवसहाए बिलंबेण गओ / नरिंदो तं पुच्छइ-"किं विलंबेण तुमं आगओ सि / सो कहेइ