________________ 46 पाइअविन्नाणकहा-१ SARAN ON ते जामायरा पायत्तिगं वाइऊणं पि खज्जरसलुद्धत्तणेण तओ गंतुं नेच्छंति / ससुरो वि चिंतेइ-'कहं एए नीसारियव्वा ?, साऊभोयणरया एए खरसमाणा माणहीणा संति, तेण जुत्तीए निक्कासणिज्जा' / पुरोहिओ नियं भजं पुच्छइ-'एएसिं जामाऊणं भोयणाय किं देसि' ? / सा कहेइ ' अइप्पियजामायराण तिकालं दहिघयगुडमीसिअमन्नं पक्कन्नं च सएव देमि' / पुरोहिओ भजं कहेइ-'अज्जदिणा आरब्भ तुमए जामायराणं वज्जकुडो विव थूलो रोट्टगो घयजुत्तो दायव्वो' पियस्स आणा अणइक्कमणीअ त्ति चिंतिऊण सा भोयणकाले ताणं थूलं रोट्टगं घयजुत्तं देइ / तं दट्टणं पढमो मणीरामो जामाया मित्ताणं कहेइ-'अहुणा एत्थ वसणं न जुत्तं, नियघरंमि अओ वि साउभोयणं अत्थि, तओ इओ गमणं चिय सेयं, ससुरस्स पञ्चूसे कहिऊण हं गमिस्सामि' / ते कहिंति-“भो मित्त ! विणा मुलं भोयणं कत्थ सिया, एसो वज्जकुडरोट्टगो साउत्ति गणिऊण भोत्तव्वो, जओ-'परन्नं दुल्लहं लोगे' इइ सुई तए किं न सुआ ?, तव इच्छा सिया तया गच्छसु, अम्हे उ जया ससुरो कहिही तया गमिस्सामो” एवं मित्ताणं वयणं