________________ पाइअविन्नाणकहा-१ पविसेइ / तया नागदत्तो सयं उट्ठाय तस्स अयस्स कण्णं गिण्हित्ता बला हट्टाओ उत्तारेइ / निद्दओ सो चिंतेइ-“एवं कियंते जीवे रक्खेमि, एवं जीवाणं रक्खणे मम धणं झीणं होज्जा, चंडालो वि सया एवं कुज्जा, तेण निक्कासणं चिअ वरं " / एवं चिंतित्ता में बैं कुणंतो सो हट्टाउ नीसारिओ / निस्सारिज्जमाणं, अओ चिअ अंसूई मुंचमाणं, 'सेट्ठिस्स सम्मुहं पासिऊण हे दयालु ! सेट्ठिवर ! अस्स चंडालस्स हत्थाओ मं माआवसु' इअ मणसि पत्थमाणं बक्करं गहिऊण चंडालो गओ / जया सेट्ठिणा हट्टाओ बक्करो नीसारिज्जमाणो आसी, तया सो साहुवरो थंडिलत्थं गच्छंतो पुणावि सेटुिं पइ किंचि हसिऊण गओ / तया नागदत्तो वि तइयवारं हसिऊण गच्छंतं मुणिं पासिऊण चिंतेइ-‘एसो मुणिवरो अज्ज वारत्तयं मिलिओ वारत्तयंपि हसिऊण गओ, एत्थ अवस्सं किंपि कारणं होज्जा ? तओ उवस्सए गन्तूण हसणकारणं पुच्छिस्सं ' एवं विआरिअ हट्टाओ गिहे गंतूण भोयणं किच्चा रत्तीए उवस्सए गओ /