SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दुवालसमी भवस्स असारयाए नागदत्तसेट्ठिणो कहा - - - अन्नाणावरिआ लोगा, पेक्खेज्जा न हियाहियं / ते हसिजंति साहूहिं, नागदत्तो व्व सेट्ठिओ / / 1 / / सिरिअवंतीए नयरीए नागदत्तो नाम महारिद्धिमंतो सेट्ठी परिवसइ / तस्स जसोमई नाम भज्जा अस्थि / सो इंदियविसय-सुहपसत्तो भोगविलासेहिं कालं नएइ / ‘पावाणं लच्छी पावकम्ममि जुज्जइ' त्ति नाएण तेण कोडिदव्ववएण बारहवरिसेहिं सत्तमालओ महापासाओ निम्मविओ / सो पासाओ तारिसो जाओ, जस्स पासायस्स वरिसाणं सहस्सं जाव कक्करोवि न खरेज्जा / निप्पन्ने पासाए चित्तगरे बोल्लाविऊण विविहनरनारीतिरिच्छाईणं चित्तकरणत्थं भित्तीओ समप्पिआ / ते चित्तगरा वि जणनेत्ताणंदगराणेगचित्तालंकरिअभित्तीओ कुणंति / अन्नया पच्चूसकाले सो सेट्ठी चित्तकरणत्थं पेरेइ, तया तत्थ कोवि विसिट्ठोहिनाणजुत्तो महव्वई साहू आगओ / वुट्टत्तणपारंभे वि विसयवामूढं तं नागदत्तं दट्टण किंचि विहसिअ सो अग्गओ चलिओ / नागदत्तो वि चिंतेइ-“चित्तगराणं पेरणं कुणंतं मं निरिक्खिऊण हसित्ता मुणी किं गओ ? महप्पाणो कयावि निरत्थयं न हसेइरे / मइ एआरिसं किं दिटुं, जओ हसिऊण गओ / पच्छा अस्स कारणं उवस्सए गंतूण मुणिं पुच्छिस्सामि" इअ विआरिऊण खणंतरे सो चिंतारहिओ जाओ। पुणरवि मज्झण्हसमए सो साहू भिक्खत्थं तस्स धरंमि समागओ, तया भुंजमाणस्स नागदत्तसेट्ठिणो उस्संगे तस्स पुत्तो कीलेइ, तस्स य भज्जा जसोमई भावओ मुणिं सक्कारिऊण निरवज्जं भिक्खं दाहीअ / तया पिउस्स अंके रममाणेण पुत्तेण मुत्तिऊण सेट्ठिस्स भोयणं वत्थं च भरिअं / मुत्तं अवसारिअ भुंजतो नागदत्तो बोल्लेइ-“हे पिए ! अणेण पुत्तेण मम भोयणं वत्थं च खरंटिअं', एवं बोल्लमाणे समाणे स साहू नागदत्तमुहं पासित्ता किंचि वि हसित्ता निग्गओ / हसंतं मुणिं दट्ठण नागदत्तो पिअं कहेइ-“हे पिए ! इमो मुणी मं पासित्ता हसिऊण गओ, तत्थ किं कारणमत्थि ? किंवा हसणसीलो सो अत्थि ? / पहायकाले वि चित्तगराणं विविहचित्तकरणत्थं पेरंतं मं दद्रुण हसिओ, अहुणावि हसिऊण गओ” / जसोमई वएइ-'हे नाह ! विणा कारणं मुणिणो कया वि न हसंति, अवस्सं किं पि एत्थ पओअणं होज्जा' / नागदत्तो आह-'तओ अवस्सं हं मुणिस्स समीवे गंतूण हसणकारणं पुच्छिस्सं' एवं वोत्तूण भोयणं काऊण हट्टे गओ / अवरहकाले हट्टे थिओ नागदत्तो कयविक्कयं कुणंतो अहेसि, तया रायपहे एगं बक्करं गिण्हित्ता गच्छमाणस्स चंडालस्स हत्थाओ छुट्टिअ सो बक्करो हट्टत्थिअं नागदत्तं पासित्ता तस्स हट्टमारूढो, पच्छा तस्स गहणत्थं चंडालो वि हट्टं आगंतूण नागदत्तं कहेइ-“इमो बक्करो अम्हच्चओ, तेण मज्झं अप्पेह, जइ तस्सुवरि किवा होज्जा, तया तस्स जोग्गं मुलं दाऊण गिण्हेह" / चंडालं दट्टणं सो बक्करो भयभंतो बें बें करंतो हट्टस्स अब्भंतरे पविट्ठो / सेट्ठिणो कम्मगरेहिं पि अंतो पविसिअ दंडेण तं ताडिऊण बाहिरं निक्कासिज्जमाणो वि सो अंतो अंतो
SR No.004268
Book TitlePaiavinnankaha Part 01
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy