________________ जिणदासस्स कहा-५ इयरो किवणसेट्ठिगेहे विविहताडणाई सहंतो उवरियमभूमियले थिओ कहंपि कटेणं दिणाइं गमेइ / तस्स सेट्ठिस्स एगो कोढियपुत्तो अत्थि, सो जम्माओ रोगी अत्थि / तेण सो किवणसेट्ठी तं भूमिधरे रक्खेइ / लोए कहेइ-'मम पुत्तो अईव रूववंतो अत्थि / तस्सुवरिं कस्स वि दिट्ठिदोसो न लगेज्जा, तेण भूमिधरे ठविओ अत्थि' / तस्स रूववण्णणं सोच्चा पउरजणा सव्वे पसंसंति / एवं तस्स सेट्ठिस्स पुत्तस्स रूववत्तं सोऊण समीवनयरनिवासी रयणसेट्ठी नियकन्ना-सीलवईदाणाय तं किवणसिटुिं पत्थेइ / सो अईवग्गहेण अंगीकरेइ, वेसाहसुद्धस्स तइयाए विवाहदिणं निण्णीयं / सो किवणसेट्ठी विआरेइ-“अहुणा किं करोमि ? कोढियपुत्तस्स मुहं कहं जणाणं दंसेमि?, अलं चिंताए, एसो मोत्तिअझरओ बालो अत्थि, एस च्चिय मम पुत्तस्स ठाणे विवाहिज्जइ, पच्छा सव्वं सोहणं होही।" ___ एवं चिंतिऊण मंजूसाए थिअं तं मोत्तिअझरं कहेइ-'तुं मम पुत्तत्थं सीलवईकन्नं परिणेऊण अप्पिस्ससि, तया हं तुम मुंचिस्सामि' / तेण कहिअं 'तीए कन्नाए जीवणं अहं कयावि मलिणं न करिस्सामि / एआरिसअकिञ्चकरणेण मम मोअणेच्छावि नत्थि' / तया किवणसेट्ठी कहेइ-'जइ एवं न करिस्सासि तया इओ छुट्टणेच्छा तुमए न कायव्वा, निरत्थयं अट्टज्झाणेण किं मरसि ? मरणपज्झंतं एत्थ मंजूसाए ठविस्सामि, अहिययरं च वेयणं करिस्सामि' एवं सोऊण मरणभएण तेण मोत्तिअज्झरेण चिंतिअं-“किं करोमि ? जं भावि तं अन्नहा न होइ, तीए कन्नाए एरिसा भवियव्वया, तेण एरिसो पसंगो उवढिओ, अओ अहुणा एअस्स वयणस्स अंगीकरणं चिय वरं, पच्छा जहोइयं करिस्सामि” / एवं विआरिऊण किवणसेट्ठिस्स उत्तं-'अहं परिणेऊण तव पुत्तस्स कन्नं दाहामि, तुमए वि नियवयणं सम्मं पालियव्वं,' एवं सोऊण किवणसेट्ठी परितुट्ठो / घरंमि विवाहमहूसवो वि पारंभिओ / नरिंदग्गे गच्चा नियपुत्तविवाहकरणत्थं पाहुडं दाऊण अलंकारजुत्तहत्थि-तुरंग-रहाइ-सव्वविवाहुवक्खरं गिण्हित्ता घरंमि समागओ / पत्थाणदिणे हत्थिरयणे तं मोत्तिअझरगं उववेसिअ, नियकोढियपुत्तं च वसणढक्किअरहे आरोवित्ता नयरमज्झेण निग्गओ / पउरा मोत्तीअझरणमुहं दट्टणं पसंसं काउं लग्गा–'धण्णो एसो सेट्ठी, जस्स एरिसो रूववंतो पुत्तो अत्थि ' / एवं मोत्तीअझरस्स रूवसलाहं सुणमाणो सेट्ठी कमेण कन्नानयरे संपत्तो / सो रयणसेट्ठी वि हत्थिरयणे थिअस्स मोत्तिअझरस्स रूवं दट्ठण अहिययरो तुट्ठो / मोत्तीअझरणसीलवईकन्नाण विवाहो वि समहं संजाओ / करमोयणसमए जामायरस्स बहुदव्वं दिण्णं / एवं विवाहमहूसवे समत्ते तओ ते सव्वे निग्गया / ____सा सीलवई मायपिऊणं पाएसु नमित्ता, सिक्खं च गहिऊणं मोत्तिअझरेण सद्धिं रहवरमारूढा निगच्छइ / नियपइणो अच्चब्भुअं रूवं दट्टणं नियजम्मं सहलं मन्नेइ, पासत्थिआए दासीए अग्गओ सिलाहं अकासी-“मम पिओ रायकुमारो इव दीसइ, इत्थीसु किलाहं पुण्णवई, जओ पुण्णोदएण एरिसो मए भत्ता पत्तो” / सोवि मोत्तिअझरओ किंपि न बोल्लेड, अथिरमणो इओ तओ विलोएइ / सा सीलवई चंचलचित्तं नियप्पिअं दट्टण पुच्छइ–'हे पिअ ! अहुणा विणोयसमए किमेवं अथिरमणो लक्खिज्जसि ? मोत्तिअझरओ कहेइ-“हे बाले ! अहं तव न भत्ता, भाडएण मए तुं परिणीआ सि / जओ एसो किवणसेट्ठी मोत्तिअलोहेण नियघरसत्तमभूमियले मंजूसाए मं पूरिऊणं रक्खइ / दिणे दिणे ताडणपओगेण मज्झ 1. श्लाधाम् / /