SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जिणदासस्स कहा-५ मुहाओ जिणदासेण वि वट्टा इमा सुआ / तओ जाए पभाए तरुत्तो उत्तरिअ, तासिं लयाणं पण्णाई धेत्तूणं अप्पीभूयतोयं नई समुत्तरिऊण गेहे समागओ, एगया जिणदासेण चिंतिअं " पुव्वबद्धकम्मवसेण सव्विड्डी मम नट्ठा, पुव्वभवे खंडखंडेण दाणं दिण्णं, तेण एवं संजाय, एण्हि किं करोमि ?, एत्थ गामे जिणिंदमंदिरं पि नत्थि, गुरुणो समागमणं पि नत्थि, तओ कहं सम्मं धम्माराहणं संजायइ ? / तुच्छो इमो गामो, संतपुरिसाणं संगमो वि न लब्भइ", इच्चाई चिंतंतो सेट्ठी जहसतिं दीणाइजणे उद्धरंतो, हिययंमि पंचपरमेट्ठिमंतं झायंतो नियकुटुंबस्सावि धम्ममुवदिसंतो कालं गमेइ / ____एगया सेट्ठी चिंतेइ-“सप्पहावाणं लयापण्णाणं किं किज्जइ ?, किं पुत्ताणं देमि ?, अहवा पुण्णविहीणाणं अम्हाणं तेहिं किं ?, परुवयारत्थं कस्स वि दिज्जइ तया सोहणं / अहुणा मज्झोवरि गामठक्कुरस्स महोवयारो अत्थि, तेण वासाय घरं पि दिण्णं तस्स किवाए हट्टं मंडिय कयविक्कयं कुणंतो हं धणं पि किंचि लहीअ, तम्हा
SR No.004268
Book TitlePaiavinnankaha Part 01
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy