________________ चोरिक्कविसए दुण्हं विउसाणं कहा-४८ 129 पहरिउं लग्गो। तया ते विउसा तारिसं असंजमसं दट्ठण सिग्घयरं मक्कडं निग्गहिउं लग्गा / मक्कडो वि असिं घेत्तूण तेहिं सह जो पउत्तो / एवं हलबोले जाए जग्गिओ नरिंदो माहणे पुच्छइ-'के तुम्हे ?, कत्तो आगमणं?' ते सच्चं कहिंति अम्हे चोरिक्कत्थं एत्थ समागया, तुण्णं गच्छंता अम्हे एयं कविं सप्पभमेण असिणा तुमम्मि पहरमाणं पासिऊण रक्खणत्थं अणेण सह जुद्धं किच्चा तुमं रक्खित्था / निवेण पुच्छियं-'किं अवहरियं' / तेहिं वुत्तं सालीणं पोट्टलिगा भरिया, जओ-'सुवण्णाइदव्वहरणं महापावं' अत्थि, तओ भोयणत्थं सालिधण्णं चिय अवहरियं / तओ नरिंदो चिंतेइ–'मुरुक्खो मक्कडो अत्थि, अणेण अप्पणो रक्खा किल अप्पवहाइ होइ / जइ चोरिक्कत्थं एए पंडिआ मम मंदिरे न आगच्छंता, तया हं एएण कविणा अवस्सं हओ होतो / अओ एए विउसा