________________ भावधम्मे इलाइपुत्तस्स कहा-४७ 125 लोगस्स सारो धम्मो, धम्मं पि नाणसारयं बिंति / नाणं संजमसारं, संजमसारं च निव्वाणं / / 4 / / जम्म-जरा-मरण-जल-भरिए एयंमि असारे संसारसमुद्दे सारो जिणिंदपणीओ धम्मु च्चिय, एयस्स पहावेण सव्वविग्घाइं नस्संति, सुसंपयाओ सोक्खपरंपराओ य हवंति, इह लोए वि वंछिअत्थसिद्धी, निम्मला बुद्धी, सव्वत्थ सिद्धी य होइ / धम्ममि नाणं सारं, जेण किच्चाकिच्च-भक्खाभक्ख-हेयाहेय-हियाहियसरूवं नज्जइ / नाणंमि संजमो सारो, जओ नाणेण विवेगविणयप्पमुहसुहगुणा पाउब्भवंति / तेहिं सुसंजमो होइ, तेण अप्पा भवसमुदं तरिऊण अव्वाबाहं सासयं अक्खयं निव्वाणपयं पावेइ / __एवं सोच्चा जायसव्वविरइपरिणामा सा सञ्चवई रण्णो अणुण्णं गहित्ता पयावालनरिंदकयमहूसवपुव्वयं सुव्वयापवत्तिणीए पासंमि दिक्खं गिण्हित्था / तह य नरिंदप्पमुहेहिं जहसत्ति सम्मत्तसहियाणुव्वयाइं गहीयाई / सा सच्चवई सुव्वयागणिणीए सह विहरमाणी पुव्वबद्धसंकिलिट्ठकम्मखयटुं विविहतवाई कुणंती, महत्तरीए पासे सुत्ताई पढंती साहुणीगणवेयावच्चकरणपरा सज्झायझाणलीणा निम्मलं संजमं पालेइ / एवं संवेगरंगरंगिआ सत्तरसविहसंजमगुणपालणिक्करया सा सञ्चवई साहुणी पजते अणसणं करित्ता समाहीए कालधम्ममुवागया, देवलोगे य समुवन्ना, कमेण मोक्खं पाविस्सइ / / उवएसो सञ्चवईकहं सोञ्चा, भववेरग्गकारिणिं सीलधम्मे मई कुज्जा, दुक्कयस्स विणासगे / / 5 / / सीलधम्मम्मि छायालीसइमी सञ्चवईकहा समत्ता / / 46 / / / -गुजरभासाकहाए 47 सीयालीसइमी भावधम्मे इलाइपुत्तस्स कहा - - - - - - भावधम्मप्पहावेण, इलाइतणओ पुरा / पाविओ केवलं नाणं, साहुदंसणमेत्तओ / / 1 / / अत्थि इह भारहवासे इलावद्धणं नाम नयरं / तत्थ सप्पहावाए इलादेवीए मंदिरं वट्टइ / एगया तत्थ वसंतेण इब्भजुगलेण सा इलादेवी पुत्तत्थेण ओवाइयदाणपुव्वं विनविआ / को वि देवो देवलोगाओ चविऊण तीए गब्भे समुप्पन्नो / महापुरिसाणुरूवडोहलसंपायणेण गब्भो वड्ढिओ / उचियसमए एसा देवकुमारसरिसं दारगं पसवीअ / इलोदेवीए ओवाइअं दिन्नं / दारगस्स नाम 'इलाइपुत्त' त्ति कयं / कमेण सो दारगो देहोवचएण कलाकलावेण य वड्डमाणो सयलित्थीजणपत्थणिजं जुव्वणं संपत्तो / /