________________ 120 पाइअविनाणकहा-१ सा सञ्चवई चिंतावाउलं आगयं तं पासित्ता पुव्वमिव तस्स अप्पकहं पुच्छइ / सो सुगराओ मायापियरेहि सव्वं वुत्तत्तं कहेइ / तओ सा तं सुणित्ता संजायहिययाघाया मुच्छिया, पत्तचेयणा नीसासं मुंचंती रुयंती य हे दइव्व! वइरीव ममोवरिं किं कुविओसि ? , जं एरिसीए वोत्तुं पि अणुइयाए अवत्थाए अहं खित्ता म्हि / पुत्तसंगमाओ पुव्वं मरणं हुंतं ता वरं, जओ एरिसं वुत्तत्तं कहिउं समयं न लहंती / हे पियपुत्त ! पुत्तसंगमुक्कंठियाए मज्झ तुम अज्ज मिलिओ सि / मए अज्जजाव जं दुक्खं पत्तं तं कहिउं पि न पारेमि, तहवि पियजणपुरओ सव्वं कहिज्जइ / तं चिय दुहसमणोसहं, अओ अप्पवुत्तंतं कहेमि / तया सो सुगराओ सच्चवईए वयणं सुणमाणो वियारेइ मए एगदिवसेणं कामभोगत्थं लक्खदव्वं वइअं, सुहं तु न पत्तं / इमा इत्थी ममं पइ पुत्तवच्छल्लभावं दंसेइ, पियपुत्त त्ति वएइ, एत्थ किं पि रहस्सं होज्जा, पुव्वं एईए वत्ता सवणीआ, एवं विआरित्ता सो बोल्लेइ–'अहं एत्थ किमटुं आगओ सि, तं तुम्हे जाणेह, मं च पइ तुम्हे पुत्त ! पुत्त ! त्ति कहेह, तत्तो मए सह तुम्हाणं संबंधो होउ, वा