________________ सीलपालणंमि सच्चवईए कहा-४६ 121 न होज्जा, तह वि अज्ज आरब्भ तुमं जणणिमिव जाणिस्सं, तओ नियं अप्पकहं कहिऊण मे असत्थचित्तं पसमेह' तओ सा सञ्चवई अप्पणो वुत्तंतं संखेवण कहेइ / “विसाला नयरी, बंभदिण्णो माहणवरो, सच्चवई भज्जा, अंबिगादेवी-पसायलद्धत्तणेण पुत्तो देवीदिण्णो / उज्जयंतगिरिम्मि जत्तत्थगमणं, अरण्णे सञ्चवई पिवासिआ, भत्ता जलाणयणत्थं दूरं गओ / तया चंदसेणनिवेण सच्चवई अवहरिया, पियसंगमाय निवं हच्चा मज्झरत्तीए निग्गया, सिवालए सप्पदंसेण पियमरणं, रण्णे गच्छंती चोरेहिं गहिया, तेहिं वेसाघरंमि विक्कीआ, दुवालसवरिसं जाव सीलं पालंती एत्थ थिआ, सा हं सञ्चवई तुम्ह जणणी" / हे पुत्त ! अज्ज तुमं माऊए सह कामभोगाय लक्खदव्वदाणेण एत्थ समागओ सि / कहं कम्मेण नच्चाविआ वेसारूवा हं मुहं तुज्झ दंसेमि ?, एत्तो पुव्वं मरंती तया वरं, जं एरिसाए आवयाए न पडती / सच्चवईए कहियं वत्तं सोच्चा, माऊए मुहं दंसेउं असमत्थो सो धरणीपीढंमि पडिओ हिययाघाएण मुच्छिओ य / सच्चवई देवीदिण्णं (सुगरायं) पुत्तं उट्ठाविअ वत्थंचलेण विजेइ, पत्तसण्णं रुयंतं तं कहेइ-हे पियपुत्त ! वत्थुसहायं अजाणंता लोगा दइव्वपेरिआ एवं अकरणिज्जाइं पि कम्माइं कुणंति, एयं अन्नाणस्स एव विलसियं / जओ अन्नाणं खलु कढू, कोहाईओ वि सव्वपावाओ / जेणावरिआ लोगा, हियाऽहियं नेव जाणंति / / 3 / / इह न तुज्झ दोसो, ‘पुव्वबद्धकम्माणं एसो विवागु' त्ति नाऊण सत्थचित्तो भवाहि, एवं कहित्ता तस्स अंसई पमज्जेइ / तत्तो सो देवीदिण्णो सोगग्गितत्तदेहो असारसंसारसरूवं भाविंतो जणणिं कहेड-हे मायर / मम धिगत्थु, तं दुल्लहं माणवभवं पावित्ता मए एरिसं घोरपावकम्मं कयं, तुज्झोयरे जम्मणं लखूण तुमए सह कामभोगाणं अभिलासो मए कओ, मम सरिसो पाविट्ठो अन्नो को वि जयंमि न सिया, कहं एरिसो अहं माऊए मुहं दंसेमि ?, अलं जीविएणं ति कहित्ता माऊए पाए पणमिअ, परमप्पाणं झायन्तो कडीए बद्धं छुरिगं कड्डित्ता सहसा निय उयरे पक्खिवइ / उयराओ निग्गयरुहिरधारो भूमीए पडिओ, खणंतरे विगयचेयणो समाणो मच्चु पत्तो / सा सच्चवई नियनिमित्ताओ मरणपत्तं पुत्तं दट्टण अच्चंतसोगाउरा असहेज्जदुक्खाणलदद्धा चिंतेइ-किं जीविएण मम ?, पुत्तस्स चियाए पडिऊण मरणं सेयं / मम निमित्तेण तिण्णि हच्चाओ संजायाओ, हा धिद्धी! !, चंदसेणनरिंदो मए हओ, भत्तुपुत्ताणं पि मम निमित्ताओ मरणं जायं / अहं पि मयपुत्तेण सह चियाए पडिस्सं, एवं निञ्चयं किच्चा पुत्तमत्थयं अप्पणो ऊसंगे धरिऊण विलवेइ-हे पुत्त / सहसा किं कयं ?, भत्तार-पुत्तविहीणा अणाहा एगागिणी कहं जीविस्सं ? / हे पुत्त ! मं चइत्ता तुमं गओ, अहं पि तुमए सह आगच्छिस्सामि, हे पुत्त ! तुज्झ पालगमायापियराणं किं उत्तरं दास्सं, ते तह य एसा दुट्ठा कामलया वेसा वि एवं संकप्पिस्संति–'एईए सीलरक्खणत्थं एसो सुगराओ हओ, अन्ने वि जे लोगा जाणिस्संति ते वि एवं चिंतिस्संति, सव्वे वि मं निंदिस्संति', सव्वं मे नटुं, 'अओ मरणमेव वरं ' ति विलावं कुणंती सव्वं रत्तिं कटेण नेसी / पहाए जाए एगं दासिं बोल्लाविऊणं सव्ववुत्तंतं कहेइ / सा वि कामलयाए अग्गओ निवेएइ / तया सा कामलया आसु रुट्ठा तत्थ सिग्घं आगंतूण रुहिरखरडियगत्तं भूमीए पडियं निप्पाणं सुगरायं पेक्खइ / तओ सा