________________ सीलपालणंमि सच्चवईए कहा-४६ 115 तं नरिंदं मायाए वसीकिच्चा हणिऊण दिण्णसमए आगया, अह मम किं न उत्तरं देसि ? / तिव्बुक्कंठिअं विओगदुक्खाणलदद्धं मं आसासेहि, तह वि सो न वएइ / तया सा तस्स सरीरं सम्मं निरिक्खेइ, ऊसासनौसासरहियं सीयलं सरीरं दट्टणं, ‘नूणं एसो किं मओ ? इअ वियारंती सा गब्भागारे चऊसु दिसासु दिहिँ कुणेइ, तया कोणगे एगं भयंकरं विसहरं पासेइ, भत्तुणो य सरीरं पि विसमइयं पासित्ता निण्णेइ-'एएण सप्पेण मम पिययमो अवस्सं डसिओ, तेण मओ एसो,' एवं निच्चयं किच्चा पइमरणदुक्खसल्लसल्लिया पइसिरं नियंके ठविऊण हिययं कुटुंती, अंसूणि मुंचंती विलवेइ-हे दइव्व ! अयंडे किं कयं ?, सामिरहिया कत्थ जामि ?, किल मे हिययं वज्जेण घडियं चिय, जेण पियमरणेण सहस्सहा न भिन्नं, अहुणा मम जीविएण किं ? , एवं बहुसो विलावं कुणंती 'नूणं रायहच्चापावकम्मं अज्जेव मे फलियं' ति सा सुमरियनिवहच्चापावकम्मा भयवेविरगत्ता तत्थ ठाउं असत्ता 'सामिसवस्स जं होज्जा तं होउ त्ति ' निण्णेइत्ता, तस्स देहस्स अग्गिसक्कारं काउं असमत्था, जओ पभाए रायपुरिसा मं गहिस्संति ' त्ति भयभंता सिवालयाओ सिग्धं निग्गंतूण अग्गओ वणमग्गे चलिया / इओ अ पभाए संजाए वि चंदसेणनरिंदे रायपासायाओ बाहिरं अनिग्गए समाणे पासायरक्खगपुरिसा विविहं वियक्कं कुणंति, अम्ह महाराया अज्ज एयंमि पासाए परदाराए सह रत्तीए वसिओ, परथीणं वीसासो कया वि न कायव्वो, जओ-वीसासो नेव कायव्वो, थीसु रायकुलेसु अ', अओ पासाओवरिं गंतूण निरिक्खियव्वं / तओ जया ते सव्वे पासायस्स उवरियलभूमिभागे गया, तया पल्लंगस्स हिटुंमि भिन्न भिन्नं रुहिरविलित्तं सिरं कबंधं च पासेइरे, 'केण दुद्वेण इमं नरिंदहच्चामहापावकम्मं कयं '? ति चिंतमाणा ते पट्टिगारहियं पल्लंगं वायायणे य उब्बद्धं पट्टिगं दट्टणं निणणयंति-'महाराएण हरिऊण आणीया एसा सच्चवई सीलभंगभएण मज्जपाणमत्तं अम्हाणं सामि हंतूण वायायणबद्धपट्टिगापयोगेण इओ पलाइआ / तओ ते निग्गच्छित्ता रायप्पहाणपुरिसे सव्वं निवेयंति / तया सव्वं नयरं नरिंदमरणसमायारेण सोगमग्गं संजायं / सञ्चवईमग्गणत्थं चऊसु दिसासु सुहडा पेसिआ तहा वि तीए कुओ वि सुद्धी न जाया / पहाणपुरिसा नरवइणो देहस्स अग्गिसक्कारं कुणंति / चंदसेणपुत्तसूरसेणस्स ‘रज्जं दिणं। एवं परदारहरणस्स कडुफल विवागं दट्टण नयरलोगा परदारविरया संजाया / _इओ अ सा सच्चवई रायमहिसीजोग्गवत्थाभरणभूसिया रयणीए चरमयामे सिवालयाओ निग्गंतूण अग्गे गच्छंती अंधयारे पहं अजाणंती कक्कर-कंटगाइजण्णवियणं सहती बहुदूरं निग्गया / तत्थ रण्णंमि आसन्ननयराओ कस्स वि धणिअस्स गेहे खत्तं पाडिऊण वत्थधणाइं हरिऊण वणस्स मज्झे तरुणो हिटुंमि समागंतूण हरियवत्थधणाईणं समभागं कुणंते चउरो चोरे सा पासेइ / 'अग्गओ कहं गच्छिस्सं वियारंती सा मंदमंदेण गच्छेइ / तया तीए पायाणं मंदसंचारणरवो तेहिं सुणिओ / तत्तो ते तीए संमुहं पासेइरे / तया सुंदरवत्थाभूसणभूसिअं सच्चवई रूववंति नस्संतिं दट्टण उत्हाय, तं निरंभंति, पुव्वं तीए अमुल्लाइं आभूसणाइं गिण्हिऊण पुच्छंति-तुमं कुओ आगया ? कत्थ रत्तीए वच्चसि ? / भाउरा सा वएइ-हे बंधवा ! अहं दुक्खिया, भत्तुमरणाओ अणाहा निराहारा कत्थवि नयरे गंतूण कस्सवि धणिअस्स गेहे घरकम्माइं काऊणं निव्वहिस्सं, मम भूसणाई अवहरियाई, एएहिं न किंपि मे पओयणं ?, 1. भयातुरा / /