________________ 116 पाइअविनाणकहा-१ गंतुं मं अणुजाणेह, मणवंछियपएसं अहयं गमिस्सामि / 'दइव्वे पडिकूले सव्वं पडिकूलं होइ' / चोरावि वियारंति-'एसा अबला सामिपुत्तविहीणा एगागिणी अणाहा रूववंती अत्थि, तओ कत्थवि एअं विक्किस्सामो, तया बहुधणं लहिस्सामुत्ति चिंतिऊणं तं कहिंति –'अम्हे तुमं नयरपहं दंसिऊण नियग्गामं वच्चिस्सामु' त्ति कहित्ता तं घेत्तूण ते चोरा अग्गओ निग्गहणभएण उप्पहे निग्गया / सा सञ्चवई तेहिं चोरेहिं सह चलमाणी चिंतेइ-एगदुक्खाओ मुक्का समाणी अन्नंमि कट्टे पडिआ / धिद्धी देव्वं, जेणाहं एवं दुक्खपरंपरा दइव्वेण पाविआ / मं गहिऊण चोरा किं करिस्संति, 'जं वा तं वा होउ' पाणंते वि सीलं रक्खणिज्जमेव / कमेण सूरोदए जाए वि ते थेणा मज्झण्हं जाव चलता कमेण चंपानयरीए समीवं पत्ता / सा सच्चवई अईव संता छुहापिवासापीलिआ पयं पि चलिउं असमत्था जाया / तया ते चोरा एगंमि सरोवरे गया, तत्थ ते सव्वे मुंह हत्थे पाए अ पक्खालिऊण संतसमा समाणा नयरंमि पविट्ठा, चउप्पहे कंदविअस्स हट्टे छुहावणयणत्थं भोज्जाई