SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सीलपालणंमि सच्चवईए कहा-४६ 113 अलं चिंताए, 'विविहपयारणपयारेहि कामधं रायाणं वंचिऊण इत्तो निग्गमणं चिय सेयं' इइ विआरंतीए पढमो पहरो गओ। तया सो कामंधो चंदसेणो राया विविहालंकारालंकरिओ तत्थ आगओ / सा तं दट्ठण जलहीणा मच्छीव सीलभंगभएण तसिआ, कंपमाणा वि बज्झओ धीरयं धरिऊण सीलरक्खणत्थं वएइ-'हे नरिंद ! तुम्हाणं पासे एगं पत्थणं करोमि, जओ परदारासंगेण जयंमि को वि सुहिओ न जाओ, जह अग्गि-सप्पफरिसो अप्पवहाइ होइ, तह सईनारीणं फासेण तुहंपि असुहं होज्जा, अपुण्णेच्छो मरणं पाविहिसि, कयाइ मेरू वि चलेज्जा, समुद्दो वि मज्जायं मुंचेज्जा, तह वि हं मरणंते सीलं न खंडेमि त्ति निण्णओ मे जाणियव्वो' / कामगहगसिओ चंदसेणो राया बोल्लेइ-'हे पिए ! तुमं जह तह वएसु, तह वि हं तुमं ण मुंचेमि, जइ तुं मे वयणं मन्नेसि तया सोहणं, अण्णहा पज्जंते बलक्कारेणावि तव सीलं खंडिस्सं' / ____ एवं सोच्चा सच्चवईए चिंतिअं ‘एसो कामंधो अवस्सं बला वि सीलं विणासिहिइ,' तओ ‘असुहस्स कालहरणं ' ति नाएण अहुणा जुत्तीए सीलं रक्खेमि त्ति वियारित्ता तीए कहियं-'नरवर ! जइ तुम्हाणं अईव निब्बंधो अत्थि, तया तुम्ह वयणं एगवरिसंते कास्सं, जओ अहुणा मम बम्हवयपालणनियमो अत्थि, तत्थ वयपालणे वरिसपज्जंतं दीण-दुहिय-भिक्खुग-अणाहाईणं दाणं देयं, जिणचेइअपूआपहावणाइसुहकिच्चाई कायव्वाइं, एवं धम्मपरा वरिसं जाव चिट्ठिस्सं पच्छा तुमं जं कहेसु, तहा हं करिस्सं / ताव-पज्जंतं तुमए मम समीवे न आगंतव्वं, दीणाईणं दाणाय सव्वसामग्गी तुमए पूरियव्वा / अहं चिय मज्झण्हं जाव भिक्खुगाईणं दाणं दाहिमि। 'इत्थीचरित्तस्स न को वि पारं पावेइ ' त्ति वयणं सञ्चाविंतो इव विवेगनेत्तरहिओ सो तीए वयणं सञ्चं मन्नेइ / / तया चंदसेणो नरिंदो तीए वयणाणुसारेण एगं दाणसालं कारेइ, सा सञ्चवई पच्चूसाओ मज्झण्हं जाव जे के वि नयरत्था देसंतराओ वा आगया भिक्खवो माहणा चारणा सन्नासिणो बम्हयारिणो दीणा दुहिया अणाहा वा समागच्छंति ताणं भिक्खं दलेइ / नियभत्तुस्स समायारं पुच्छेइ / एगासण-आयंबिल-अभत्तत्थाइविविहतवाइं कुणेइ, रत्तीए नमुक्कारमहामंतं झाएइ, एवं धम्मं समायरंतीए तीए दिवसा सुहेण गच्छंति / कमेण बारसमासेसु एगो दिवहो अवसिट्ठो संजाओ / चरिमदिणंमि सा दाणसालाए थिआ नियपिअपउत्तिं अलहमाणा 'कहं सीलं रक्खिस्सं 'इअ चिंताउरा मज्झण्हकाले कत्थ दाणसाला विज्जइ' त्ति लोगं पुच्छंतं बहुदूराओ आगमणेण खुहापिवासासहणेण य अञ्चंतकिसीभूअं मलीणदेहं जिण्णवत्थं एगं माहणं पासेइ, पासित्ता निच्चएण एसो मम पिउ त्ति निण्णेइ / नियभत्तारं पेक्खित्ता चित्ते अईवाणंदो संजाओ / 'कह पियं मिलिस्सामि ' त्ति चिंतयंती सा रक्खवालं विसेसपउत्तिजाणणत्थं तस्स समीवे पेसेइ / सो रक्खवालो तस्स पासंमि गंतूण तं पुच्छेइ-'कत्थ नयराओ आगओ ?, किं नामं ?, किमत्थं एवं भमेसि ? / सो माहणो तस्स 'नियं सव्वं अप्पकहं कहेइ / तओ सो रक्खवालो सञ्चवईए पुरओ जहत्थं सव्वं तस्स वुत्तंतं वजरेइ / तीए सुणिऊण अवगयं-'अयं चिय मे भत्त 'त्ति / तत्तो सा तं रक्खवालं अत्थलोहेण वसीकाऊण, तस्स च्चिय हत्थेण भोयणं माहणस्स दाविऊणं कहाविअं-'हे माहण ! तुज्झ पिया सच्चवई नयरस्स बाहिरं दाहिणदिसाए ठिए सिवालए अज्ज मज्झरत्तीए अवस्सं मिलिस्सइ, 1. ददाति / /
SR No.004268
Book TitlePaiavinnankaha Part 01
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy