________________ 41 एगचत्तालीसइमी नाणगब्भमंतिस्स कहा देव्वजण्णाविवत्तीओ, बुद्धिमंता जणा दुयं / धुवं तरंमि जत्तेण, नाणगब्भुव्व धीसहो / / 1 / / सिरिमुणिसुव्वयतित्थयरथूभालंकियाए वेसालीए जियसत्तुनामो निवो आसि / तस्स रण्णो सामाइनीइभायणं सयलनिवरज्जकज्जसज्जयरो णाणगब्भो नाम मंती अहेसि / अन्नया सहानिविठ्ठो राया दोवारिएण पणमिऊण एवं विनत्तो–'सामि ! एगो नेमित्तिओ कत्तो वि आगओ दारंमि ठिओ समाणो पहुपायदंसणं महेइ / लद्धाणुन्नेण तेण निवसहाए पवेसिओ / सकोउगेण नरिंदेण तण्णाणजाणणकए विहिउचियपडिवत्ती सो जोइसिओ पुट्ठो-'थोवदिणमज्झे कस्स अपुव्वं सुहं दुहं वा होही ?' / अटुंगनिमित्तसत्थविउसेण तेण भणियं–'हे सामिअ ! तुब्भेहिं पुच्छिओ संतो सत्थभणियमत्थं कहितो दोसं न जामि' त्ति कहिऊण वएइ-"जो एसो नाणग्ब्भो महामंती मंतिपंतीणं सिरोमणित्तणं पत्तो, तस्स सकुलस्स मारी अइधोरा उवट्ठिया अस्थि / सा मारी नो वरिसाओ, न मासाओ, किंतु एयाओ पक्खाओ आरेण होहिइ " / __ तओ सा सहा सव्वा वज्जहयव्व खणा साबाहा तुण्हिक्का संजाया / तओ मंती धीरमाणसो ताओ सहाओ विणिग्गओं संतो केणइ अलक्खिओ नियगिहे तं नेमित्तियं आणवेइ / कयगरुयगोरवो वत्थपुप्फवरभोयणाइदाणेण संपन्नसंतोसो एसो एगंते परिपुट्ठो-'कत्तो एसा मारी भविस्सइ, 'त्ति / सो नेमित्तिओ कहेइ –'तव जेट्ठपुत्ताओ' / मंती पुच्छेइ-'नियमा एसा होस्सइ, एत्थ को पच्चओ?' / नेमित्तिओ कहेइ-'अमुगदिवसम्मि तुम्हं असुंदरो सुमिणो होहिइ' / एवं सो मंती कज्जस्स उवलद्धसारो देवण्णुं पूइअ परमायरेण वारेइ-सव्वहा इमं नो पयासियव्वं' / तओ उवगओ सो नियपएसं / अहन्नया रत्तीए मंतीणा सुमिणो दिट्ठो-'जह मम मंदिरं अइबहलतिमिरनिउरंबसामलाहिं धूमजालाहिं समंतओ ठइअं' / तओ मंतिणा सपञ्चयं नियजिट्ठपुत्तो उत्तो-" हे पुत्त ! जोइसविऊहिं तव जम्मकालिमिएहिं सुट्ठ पण्णत्तोहं, इण्डिं पुण तुमाहितो कुलस्स पलओ हुँतो दीसइ / तओ एगं पक्खं ताव सुविसुद्धबुद्धिपुव्वं वट्टिज्जउ, जेण उवट्ठिअं एअं वसणं कहं पि वंचेमो / जइ अस्स वसणस्स खलणं न करेमि, तया मे सयलजणपसिद्धाए इमाए मईए को गुणो होज्जा ? ' / अइचित्तं गहचरियं, सुमिणो सउणाइयं निमितं च / देवो व जाइयाई, फलंति जइ कस्सइ कयाइ / / 2 / / तओ धीरिमं वहंतेहिं बुद्धिधणेहिं णो तसियव्वं, किं तु उचिओवायपरेहिं निञ्चं पि होयव्वं / परिघडियनिउणनीईणं दूरओ मुक्ककुपहगमणाणं कयाई दिव्वाओ कज्जारंभो विहडिओ वि हि न दोसाय / तओ हे पुत्त ! मंजूसाए पविस, पक्खस्स भोयणजलाणि एयाणि तुज्झ तणुट्टिईए साहणाई मुक्काई / तओ नियकुलरक्खणत्थं