________________ 86 पाइअविनाणकहा-१ मंती परितुट्ठो वएइ-'इओ तइअदिणे अस्स उत्तरं दायव्वं, जया अहं नरिंदसहाए गच्छिस्सं, तया तुमं सह नेस्सामि' / निवग्गओ एसा किं कहिहिइ त्ति चिंतमाणस्स तइओ दिणो समागओ / पञ्चूससमए सहागमणवेलाए नियपुत्तिं घेत्तूण रहमुववेसित्ताणं घराओ निग्गओ / पिउणा सह गच्छंती पुत्ती रायपहम्मि कंपि सेटिं पासायवरस्स चउक्किआए संठाइऊण दीणाणाहजायगाणं दाणं दितं दट्टण नियपियरं कहेइ–'एअं सेट्ठिवरं रहे उववेसावेह, जओ पञ्चुत्तरदाणे एयस्स पओयणमत्थि' तओ मंतिणाइट्ठो सो सेट्ठी रहम्मि उवविट्ठो / रहो अग्गओ चलिओ / पुणरवि आवणवीहीए ठिअं एगं धणिअपुत्तं पासेइ ' जो जणगस्स मरणे सत्तविहवसणासत्तो पिउसंतिअबहुदव्वं विणासंतो अत्थि' तं पि पासित्ता रहे पियरं कहिऊण ठवेइ / पुणोवि अग्गे गच्छंती सा कंपि महप्पाणं पेक्खेइ / सो महारिसी दंतो संतो तवसा अप्पाणं भावमाणो विहरेइ, तं पि नच्चा ससिणेहं बोल्लाविऊण सह नेइ ! तओ अग्गे गच्छंती एगं भिक्खु पासेइ-'जो सइ अहम्मी जीवहिंसापरो घरंघराओ भिक्खं मग्गिऊण कटेण निव्वहेइ' / सो वि भिक्खुओ रहम्मि चडाविओ / एवं भिन्न