________________ 67. इहानैकान्तिकं वस्त्वित्यमेवं ज्ञानं सुनिश्चितम्। -श्लोकवार्तिक, वनवाद, श्लोक-80 अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्। -न्यायावतार, कारिका-29 सन्मतितर्क प्रकरण, प्रस्तावना, पृ. 87 तस्मादुभयहानेन व्यावृत्यनुगमात्मकः / पुरुषोऽभ्युपगन्तव्य कुण्डलादिषु स्वर्णवत्।। -श्लोकवार्तिक, आत्मवाद, श्लोक-28 मीमांसा श्लोकवार्तिक, पृ. 844-45 अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम्। आदेशभेदोदित सप्तभङ्गमदीदृशसत्वं बुधरुपवैधम्।। -अन्ययोगव्यवच्छेद द्वात्रिंशिका, श्लोक-23 नयरहस्य, पृ. 29 निर्विशेषं न सामान्यं भवेच्छशविषाणवत्। सामान्य रहितत्वाच्च विशेषास्तद्वदेव हि।। -श्लोकवार्तिक वनवाद, 10 द्वव्यं पर्यायवियुतं पर्याया द्रव्य वर्जिताः। कव कदा केन किंरुपा दृष्टा मानेन केन वा।। -स्याद्वादमंजरी कारिका-3 उपन्नेइवा वा विगमेइ वा धुवेइ वा। तत्त्वार्थ सूत्र, 5/30 यदेव तत् तदेवातत् यदेवैकं तदेवानेकम् यदेव सत् तदेवासत् यदेव नित्यं तदेवानित्यम्-विरुद्ध शक्तिद्रयप्रकाशनमनेकान्तः।। - -समयसार, आत्मख्याति, 10/247 सदसन्नित्यानित्यादि सर्वथैकान्तप्रतिक्षेपलक्षणेऽनेकान्तः। -जैनेन्द्रसिद्धान्त कोश, अष्टशती, पृ. 286 नयरहस्य, पृ. 90 तल्लक्षणत्वाद्ववस्तुमः। -प्रमाणमीमांसा, 1/1/32 अर्थक्रिया न युज्यते नित्यक्षणिकपक्षयोः। क्रमाक्रमाभ्यां भावानां सा च लक्षणतया मता। -लघीयस्त्रयी, 2/1 प्रत्येक यो भवेद दोषो द्वयोर्भावे कथं न स। -प्रमाणमीमांसा, पृ. 29 प्रमाणमीमांसा, पृ. 29 को अणेयंतो णाम। णच्चंतरतं / -धवला, 15/25/1 अनुगत व्यावृताकारा बुद्धिर्वयात्मकं वस्तु व्यवस्थापयति। -न्यायावतार वार्तिकवृत्ति, पृ. 88 एक एव सामान्यविशेषात्मार्थः प्रमेयः / -प्रमेयकमलमार्तण्ड, पृ. 180 तत्त्वार्थभाष्यानुसारिणी, पृ. 180 87. 313 Jain Education International For Personal & Private Use Only www.jainelibrary.org