SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७६ [ गणतिथ: ] गणानां पूरण: तिथ । = [गणतिथी ] गणानां पूरणी गणतिथी । अनेन तिथट्प्र० → तिथ । 'अणञेयेकण्० ' (२|४|२० ) ङी । पूति: । अनेन तिथट्प्र० → तिथ । [ पूगतिथ: ] पूगानां पूरण: [ पूगतिथी ] पूगानां पूरणी = पूगतिथी । अनेन तिथट्प्र० [ सङ्घतिथ: ] सङ्घस्य पूरण: सङ्घतिथः । अनेन तिथट्प्र० → तिथ । 'अणञेयेकण्० ' (२|४|२० ) ङी । तिथ । [ सङ्घतिथी ] सङ्घस्य पूरणी = सङ्घतिथी । अनेन तिथट्प्र० → तिथ । 'अणञेयेकण्०' (२|४|२०) ङी ॥छ अतोरिथट् ॥ ७।१।१६१ ॥ = = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । गणतिथ: । 'बहु-गणं भेदे' (१।१।४०) संख्यावत्त्वम्, तस्य फलमनेन तिथट्प्र० = [ अतो: ] अतु पञ्चमी ङसि । [ इथट् ] इथट् प्रथमा सि । [ इयतिथ: ] इदम् । इदं परिमाणमेषाम् = इयन्तः । 'इदं किमोऽतुरिय्-किय् चास्य' (७|१|१४८) अतुप्र० → अत्० - इय्देशश्च । इयतां पूरण: इयतिथः । अनेन इथट्प्र० Jain Education International इथ । [ इयतिथी ] इयतीनां पूरणी = इयतिथी । अनेन इथट्प्र० इथ । 'अणञेयेकण्- नञ् - स्नञ्-टिताम्' (२।४।२० ) ङी । [ कियतिथः ] किंम् । किं परिमाणमेषां अत्० किय्देशश्च । कियतां पूरण: = [ कियतिथी ] कियतीनां पूरणी → = कियन्तः । ‘इदं-किमोऽतुरिय् - किय् चास्य' (७|१|१४८) अतुप्र० कियतिथः । अनेन इथट्प्र० → इथ । कियतिथी । अनेन इथट्प्र० इथ । 'अणञेयेकण्- नञ्०' (२।४।२०) ङी । अत्० - डावादिः । = [ यावतिथः ] यत्परिमाणमेषां = यावन्तः । 'यत्-तदेतदो डावादिः' (७।१।१४९) अतुप्र० 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् । यावतां पूरण: यावतिथः । अनेन इथट्प्र० इथ । [ यावतिथी ] यावतां पूरणी = यावतिथी । अनेन इथट्प्र० [ तावतिथ: ] तत्परिमाणमेषां = तावन्तः । 'यत् तदेतदो डावादि:' ( ७|१|१४९) अतुप्र० 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । यावतां पूरणः यावतिथः । अनेन इथट्प्र० इथ । [ तावतिथी ] तावतां पूरणी = तावतिथी । अनेन इथट्प्र० [ एतावतिथ: ] एतत्परिमाणमेषाम् = एतावन्तः । 'यत्-तदेतदो डावादिः । 'डित्यन्त्यस्वरादेः' (२|१|११४) अत्लुक् । एतावतां पूरण: = = इथ । 'अणञेयेकण्- नञ्०' (२।४।२०) ङी । अत्० - डावादिः । इथ । 'अणञेयेकण्- नञ्०' (२।४।२०) ङी । डावादिः' (७/१/१४९) अतुप्र० → अत्०एतावतिथः । अनेन इथट्प्र० इथ । = [ एतावतिथी ] एतावतां पूरणी एतावतिथी । अनेन इथट्प्र० इथ । 'अणञेयेकण्- नञ्०' (२।४।२०) ङी ॥छ | षट् - कति-कतिपयात् थट् ॥ ७।१।१६२ ॥ [ षट्कतिकतिपयात् ] षट् च कतिश्च कतिपयश्च = षट्कतिकतिपयम्, तस्मात् । [ थट् ] थट् प्रथमा सि । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy