SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [ षष्ठः ] षण्णां पूरण: = षष्ठः । अनेन थट्प्र० [ षष्ठी ] षण्णां पूरणी षष्ठी । अनेन थट्प्र० [ कतिथः] किम् । का संख्या मानमेषां = कति । 'यत्-तत्- किमः संख्याया डतिर्वा' (७|१|१५०) डतिप्र० अति । 'डित्यन्त्यस्वरादेः ' (२।१।११४) इम्लुक् । कतीनां पूरणः कतिथः । अनेन थट्प्र० थ । → थ । 'अणञेयेकण्०' (२।४।२० ) ङी । = [ चतुर्थी ] चतसृणां पूरणी ङी छ [ येयौ ] यश्च यश्च [ कतिथी ] कतीनां पूरणी कतिथी । अनेन थट्प्र० [ कतिपयथः ] कति अयि (७९०) वयि (७९१) 'पयि गतौ' (७९२) पय् । कति पयन्ते कतिपयाः । 'लिहादिभ्यः' (५|१|५०) अच्प्र० अ । 'कतिपयानां पूरण: कतिपयथः । अनेन थट्प्र० थ । [ कतिपयथी ] कतिपयानां स्त्रीणां पूरणी = कतिपयथी । अनेन थट्प्र० थ । 'अणञेयेकण्० ' (२|४|२०) ङी । ' षष्ठी वाऽनादरे' (२२/१०८) 'चतुर्थी' ( २/२/५३) इति च निर्देशात् थटि 'नाम सिदय्व्यञ्जने' (१1१/२१) इति पदत्वं न भवति, पदत्वाभावे 'धुटस्तृतीयः ' (२२१ ७६ ) इति डत्वम्, 'च-ट-ते सद्वितीये' (१।३।७) सत्वं च न भवति ॥ छा । = = Jain Education International [ चतुरः ] चतुर् पञ्चमी ङसि । [ चतुर्थः] चतुर्णां पूरण: = चतुर्थः । अनेन थट्प्र० थ । = = थ । थ । 'अणञेयेकण्०' (२।४।२०) ङी । - येयौ । औ । = - = चतुरः ॥ ७।१।१६३ ॥ चलुक् । प्रथमा सि । ये चलुक् च ॥ ७।१।१६४ ॥ चतुर्थी । अनेन थट्प्र० → थ । 'अणञेयेकण्- नञ्- स्नञ्-टिताम्' (२।४।२०) [ चलुक् ] चस्य लुक् [च] च प्रथमा सि । [तुर्य:, तुरीयः, तुर्या, तुरीया ] चतुर्णां पूरण: = तुर्यः, तुरीयः । अनेन य - ईयप्र० - चलुक् च । अग्रेतने उभये 'आत्' (२|४|१८) आप्प्र० आ |छ । द्वेस्तीयः ॥ ७।१।१६५ ॥ [ द्वेस्तीयः ] द्वि पञ्चमी ङसि । तीय प्रथमा सि । [ द्वितीयः ] द्वयोः पूरण: = द्वितीयः । अनेन तीयप्र० । [ द्वितीया ] द्वयोः पूरणी = द्वितीया । अनेन तीयप्र० । 'आत्' (२|४|१८) आप्प्र० → आ ॥छ|| स्तृ च ॥ ७|१|१६६ ॥ [ स्तृ] त्रि पञ्चमी ङसि । तृ प्रथमा सि । सूत्रत्वात् ( लोपः) । [च] च प्रथमा सि । ७७ = For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy