________________
७८
[ तृतीय: ] त्रयाणां पूरण:
[ तृतीया ] तिसृणां पूरणी
=
=
तृतीय: । अनेन तीयप्र० - त्रि०
तृतीया । अनेन तीयप्र० - त्रि०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
तृदेशश्च ।
तृदेशश्च । 'आत्' (२।४।१८) आप्प्र० आ ॥छा
पूर्वमनेन सादेश्चेन् ॥ ७।१।१६७ ॥
पूर्वम् ] पूर्व क्रियाविशेषणात् ' (२।२।४१) अम् ।
[ अनेन ] अनेन सप्तमी ङि । सूत्रत्वात् (लोप: ) ।
[सादे: ] सह आदिना वर्त्तते = सादिस्तस्मात् । 'सहस्य सोऽन्यार्थे' ( ३।२।१४३) सह सभावः ।
[च] च प्रथमा सि ।
[इन् ] इन् प्रथमा सि ।
[ पूर्वी ] पूर्वमनेन = पूर्वी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि ।
[ पूर्विणौ ] पूर्वमाभ्यां = पूर्विणौ । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । औ ।
[ पूर्विण: ] पूर्वमेभिः = पूर्विणः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । जस् ।
Jain Education International
[ पूर्वी कटम् ] पूर्वं कटोऽनेन = पूर्वी कटम् । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[पूर्वी ओदनम् ] पूर्वं ओदनो अनेन = पूर्वी ओदनम् । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[पूर्वी पयः ] पूर्वं पयोऽनेन = पूर्वी पयः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४।६८) अलुक् । [कृतपूर्वी कटम् ] कृतं पूर्वं कटोऽनेन = कृतपूर्वी कटम् । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [ भुक्तपूर्वी ओदनम् ] भुक्तं पूर्वमोदनोऽनेन भुक्तपूर्वी ओदनम् । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ पीतपूर्वी पयः ] पीतं पूर्वं पयोऽनेन = पीतपूर्वी पयः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ॥छ ।
इष्टादेः ॥ ७।१।१६८ ॥
=
[ इष्टादे: ] इष्ट आदिर्यस्य सः = इष्टादि:, तस्मात् ।
[ इष्टी यज्ञे ] इष्टमनेन = इष्टी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
=
[ पूर्ती श्राद्धे ] 'पृश् पालन- पूरणयो:' (१५३२) पृ । पूर्यते स्म । 'क्त-तवतू' (५।१।१७४) क्तप्र० → त । 'ओष्ठ्यादुर्' (४|४|११७) उर् । तस्य नो न भवति 'ऋ- ल्वादेरेषां तो नोऽप्रः' (४/२/६८) इत्यनेन निषेधात् । पूर्त्तमनेन : पूर्ती श्राद्धे । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'व्याप्ये तेनः ' (२।२।९९) इति कर्मणि सप्तमी ।
गणोऽत्र ॥छ ।
श्राद्धमद्यभुक्तमिकेनौ ॥ ७।१।१६९ ॥
[ श्राद्धम् ] श्राद्धम् पञ्चमी ङसि । सूत्रत्वात् (लोपः) ।
[ अद्यभुक्तम्] अद्यभुक्तम् पञ्चमी ङसि । सूत्रत्वात् (लोपः) ।
For Personal & Private Use Only
www.jainelibrary.org