SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [डट् ] डट् प्रथमा सि । संख्याया इति वर्तते । [एकादशः] एकादशानां पूरणः = एकादशः । अनेन डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । एकादशसंख्यापूरण इत्यर्थः । [द्वादशः] द्वादशानां पूरणः = द्वादशः । अनेन डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२२१२११४) अन्त्यस्वरादिलोपः । [त्रयोदशः] त्रयोदशानां पूरणः = त्रयोदशः । अनेन डट्प्र० + अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अन्त्यस्वरादिलोपः । [चतुर्दशः] चतुर्दशानां पूरण: = चतुर्दशः । अनेन डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः। [एकादशी स्त्री] एकादशानां पूरणी = एकादशी । अनेन डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । विंशत्यादेर्वा तमट् ॥ ७।१।१५६ ॥ [विंशत्यादेः] विंशतिरादिर्यस्य सः = विंशत्यादिः, तस्मात् । [वा] वा प्रथमा सि । [तमट् ] तमट् प्रथमा सि । [विंशतितमः, विंशः ] विंशतेः पूरणः = विंशतितमः । अनेन तमट्प्र० → तम । एवम्-विंशः । 'संख्यापूरणे डट्' (७।१।१५५) डटप्र० → अ । 'विशतेस्तेडिति' (७४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२२१२११४) अन्त्यस्वरादिलोपः । [विंशतितमी, विंशी स्त्री] विंशतेः पूरणी = विंशतितमी । अनेन तमट्प्र० → तम । 'अणजेयेकण्०' (२।४।२०) ङी । एवम्-विंशी । 'संख्यापूरणे डट्' (७१।१५५) डट्प्र० → अ । 'विंशतेस्तेडिति' (७४/६७) तिलक । 'डित्यन्त्यस्वरादेः' (२२१२११४) अन्त्यस्वरादिलोप: । 'अणजेयेकण्०' (२।४।२०) ङी । [एकविंशतितमः, एकविंशः] एकविंशतेः पूरणः = एकविंशतितमः, एकविंशः । प्रथमे अनेन तमट्प्र० → तम । द्वितीये "संख्यापूरणे डट्' (७१२१५५) डट्प्र० → अ । 'विंशतेस्तेडिति' (७।४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । [द्वाविंशतितमः, द्वाविंशः] द्वाविंशतेः पूरणः = द्वाविंशतितमः, द्वाविंशः । प्रथमे अनेन तमट्प्र० → तम । द्वितीये 'संख्यापूरणे डट्' (७।१।१५५) डटप्र० → अ । 'विंशतेस्तेडिति' (७।४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [एकान्नत्रिंशत्तमः, एकान्नत्रिंशः ] एकान्नत्रिंशत: पूरणः = एकान्नत्रिंशत्तमः, एकान्नत्रिंशः । प्रथमे अनेन तमट्प्र० → तम । द्वितीये 'संख्यापूरणे डट्' (७।१।१५५) डट्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२१११११४) अत्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy