SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५८ [ टीटनाटभ्रटम् ] टीटश्च नाटश्च भ्रटश्च = टीटनाटभ्रटम् । [ अवटीटम्, अवनाटम्, अवभ्रटम् ] अव नासाया नमनम् नाट-भ्रटप्र० । सा नासानतिर्विद्यते यस्मिन् स तद्वान् नासा पुरुषः । अपकृष्टो वाऽर्थः तत्र = अवटीटा, अवनाटा, अवभ्रटा । अवशब्दात् टीट [ अवटीटा, अवनाटा, अवभ्रटा नासिका ] नासानतिमती नाट-भ्रटप्र० । ‘आत्' (२|४|१८) आप्प्र० → आ । नासिका । [ अवटीट:, अवनाट:, अवभ्रटः पुरुषः ] नासानतिमान् अवटीटः, अवनाटः, अवभ्रटः । अनेन अवशब्दात् टीट-नाट भ्रटप्र० । पुरुषः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । = = [ अवटीटम्, अवनाटम्, अवभ्रटं वा ब्रह्मदेयम् ] नासानतिमत् अवटीटम्, अवनाटम्, अवभ्रटम् । अनेन अवशब्दात् टीट-नाट - भ्रटप्र० । ब्रह्मभ्यो देयं ब्रह्मदेयम् । 'य एच्चात:' ( ५।१।२८) यप्र० - ए० । = [ : ] नि पञ्चमी ङसि । [ इनपिटका: ] इनश्च पिटश्च कश्च = इनपिटका: । जस् । [चिक्चिचिक: ] चिक् च चिश्च चिक् च = चिक्चिचिकः । [च] च प्रथमा सि । अवटीटम्, अवनाटम्, अवभ्रटम् । अनेन टीट अपकृष्टमपि हि वस्तु दृष्ट्वा लोको नासिकां नामयति । नामं करोति । 'णिज्बहुलं नाम्नः कृगादिषु' (३|४|४२ ) णिच्प्र० ॥छ । Jain Education International = नेरिन - पिट- काश्चिक् चि - चिकश्चाऽस्य ॥ ७।१।१२८ ॥ [ बिडबिरीसौ ] बिडश्च बिरीसश्च = बिडबिरीसौ । [नीरन्ध्रे ] निर्गतो रन्ध्रात् = नीरन्ध्रस्तस्मिन् । [च] च प्रथमा सि । [ अस्य ] इदम् षष्ठी ङस् । [चिकिनम्, चिपिटम्, चिक्कं नासिकानमनम् ] नि मण्ड्यते । नासायाः (नासिकायाः) नमनम् = चिकिनम्, चिपिटम्, चिक्कम् । अनेन इन पिट-कप्र० - नेः स्थाने चिक्- चि - चिक्देशाः । नासिकाया नमनं शब्दान्तरेण शब्दस्यार्थकथनम् । [चिकिना, चिपिटा, चिक्का नासिका ] नि मण्ड्यते । नासानतिमती = चिकिना, चिपिटा, चिक्का नासिका । अनेन इन - पिट-कप्र० - निस्थाने चिक्- चि - चिक्देशः । [चिकिन, चिपिट:, चिक्कः पुरुषः ] नासानतिमान् = चिकिनः, चिपिट:, चिक्कः पुरुषः । अनेन इन- पिट-कप्र०निस्थाने चिक्-चि- चिक्देश: । बहुवचनं रूढ्यर्थम् - तेन अपकृष्टे न भवति ॥छ बिड-बिरीसौ नीरन्ध्रे च ॥ ७।१।१२९ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy