________________
५८
[ टीटनाटभ्रटम् ] टीटश्च नाटश्च भ्रटश्च = टीटनाटभ्रटम् ।
[ अवटीटम्, अवनाटम्, अवभ्रटम् ] अव नासाया नमनम्
नाट-भ्रटप्र० ।
सा नासानतिर्विद्यते यस्मिन् स तद्वान् नासा पुरुषः । अपकृष्टो वाऽर्थः तत्र
= अवटीटा, अवनाटा, अवभ्रटा । अवशब्दात् टीट
[ अवटीटा, अवनाटा, अवभ्रटा नासिका ] नासानतिमती नाट-भ्रटप्र० । ‘आत्' (२|४|१८) आप्प्र० → आ । नासिका । [ अवटीट:, अवनाट:, अवभ्रटः पुरुषः ] नासानतिमान् अवटीटः, अवनाटः, अवभ्रटः । अनेन अवशब्दात् टीट-नाट भ्रटप्र० । पुरुषः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
=
=
[ अवटीटम्, अवनाटम्, अवभ्रटं वा ब्रह्मदेयम् ] नासानतिमत् अवटीटम्, अवनाटम्, अवभ्रटम् । अनेन अवशब्दात् टीट-नाट - भ्रटप्र० । ब्रह्मभ्यो देयं ब्रह्मदेयम् । 'य एच्चात:' ( ५।१।२८) यप्र० - ए० ।
=
[ : ] नि पञ्चमी ङसि ।
[ इनपिटका: ] इनश्च पिटश्च कश्च = इनपिटका: । जस् ।
[चिक्चिचिक: ] चिक् च चिश्च चिक् च = चिक्चिचिकः ।
[च] च प्रथमा सि ।
अवटीटम्, अवनाटम्, अवभ्रटम् । अनेन टीट
अपकृष्टमपि हि वस्तु दृष्ट्वा लोको नासिकां नामयति । नामं करोति । 'णिज्बहुलं नाम्नः कृगादिषु' (३|४|४२ ) णिच्प्र० ॥छ ।
Jain Education International
=
नेरिन - पिट- काश्चिक् चि - चिकश्चाऽस्य ॥ ७।१।१२८ ॥
[ बिडबिरीसौ ] बिडश्च बिरीसश्च = बिडबिरीसौ । [नीरन्ध्रे ] निर्गतो रन्ध्रात् = नीरन्ध्रस्तस्मिन् । [च] च प्रथमा सि ।
[ अस्य ] इदम् षष्ठी ङस् ।
[चिकिनम्, चिपिटम्, चिक्कं नासिकानमनम् ] नि मण्ड्यते । नासायाः (नासिकायाः) नमनम् = चिकिनम्, चिपिटम्, चिक्कम् । अनेन इन पिट-कप्र० - नेः स्थाने चिक्- चि - चिक्देशाः । नासिकाया नमनं शब्दान्तरेण शब्दस्यार्थकथनम् ।
[चिकिना, चिपिटा, चिक्का नासिका ] नि मण्ड्यते । नासानतिमती = चिकिना, चिपिटा, चिक्का नासिका । अनेन इन - पिट-कप्र० - निस्थाने चिक्- चि - चिक्देशः ।
[चिकिन, चिपिट:, चिक्कः पुरुषः ] नासानतिमान् = चिकिनः, चिपिट:, चिक्कः पुरुषः । अनेन इन- पिट-कप्र०निस्थाने चिक्-चि- चिक्देश: ।
बहुवचनं रूढ्यर्थम् - तेन अपकृष्टे न भवति ॥छ
बिड-बिरीसौ नीरन्ध्रे च ॥ ७।१।१२९ ॥
For Personal & Private Use Only
www.jainelibrary.org