SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [ द्रव्यमयं माणवकः, द्रव्यं कार्षापणम् ] द्रुतुल्यः = द्रव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७|४|७०) अव् । एवम् द्रव्यं कार्षापणम् । यथा द्रु अग्रन्थि अजिह्मं दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति तथा माणवकोऽपि विनीयमानो विद्यालक्ष्म्यादिभाजनं भवतीति द्रव्यमुच्यते । कार्षापणमपि विनियुज्यमानं व्यापार्यमाणं विशिष्टेष्टमाल्योपभोगफलं भवतीति द्रव्यमुच्यते । [ द्रव्यं राजपुत्रः ] दुरिव = द्रव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७|४|७०) अव् । राजपुत्र: । यथा द्रुमः पुष्पफलादिभिरर्थिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते ॥छ || [ कुशाग्रात् ] कुशस्य अग्रं [ईय: ] ईय प्रथमा सि । [ कुशाग्रीयं शस्त्रम् कुशाग्रीया बुद्धिः ] कुशाग्रस्य तुल्यं कुशाग्रीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । दुर्गत्वात् । कुशाग्रीया बुद्धिः तीक्ष्णत्वात् ॥ काकतालीयादयः ॥ ७।१।११७ ॥ = कुशाग्रादयः ॥ ७|१|११६ ॥ कुशाग्रम्, तस्मात् । 卐 [ काकतालीयादयः ] काकतालीय आदिर्येषां ते = काकतालीयादयः । [ काकतालीयम् ] काकश्च तालं च ( तालश्च) = काकतालम् । यथा कथञ्चिद् व्रजतः काकस्य निपतता तालेनातर्कितोपनतश्चित्रीयमाणः संयोगो लक्षणयोच्यते । काकश्च तालश्च = काकतालम्, तत्तुल्यं काकतालीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ खलतिबिल्वीयम् ] खलतिश्च बिल्वश्च = खलतिबिल्वः । खलतिबिल्वेन तुल्यं ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ घुणाक्षरीयम् ] घुणस्याक्षराणि (७|४|६८) अलुक् ॥छ खलतिबिल्वीयम् । अनेन [ अन्धकवर्तिकीयम् ] अन्धकश्च वर्तिकश्च ( का च) = अन्धकवर्तिकम् । 'क्लीबे' (२।४।९७) ह्रस्वः । अन्धकस्य वर्तिकाया उपरि अतर्कितः पादन्यास उच्यते । अन्धकस्य बाहूत्थेपे वर्त्तिकायाः करे निलयनं वा तत्तुल्यमन्धकवर्तिकीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । Jain Education International [ अजाकृपाणीयम् ] अजया पादेनावकिरति आत्मवधाय कृपाणस्य दर्शनमजाकृपाणम्, तत्तुल्यमजाकृपाणीयम् । अनेन ईयप्र० निपात्यन्ते (ते) । = = [ अर्द्धजरतीयम् ] अर्द्धा जरत्याः = अर्द्धजरती, तत्तुल्यमर्द्धजरतीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४६८) ईलुक् । घुणाक्षराणि, तैस्तुल्यं ५५ [ शर्करादेः ] शर्करा आदिर्यस्य सः = [ अण् ] अण् प्रथमा सि । है० प्र० - द्रोस्तुल्यः । = = = शर्करादेरन् ॥ ७।१।११८ ॥ शर्करादिः, तस्मात् । For Personal & Private Use Only घुणाक्षरीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy