SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५४ [ हंसपथ: ] हंसपथस्य तुल्यः = अनेन कप्रत्ययो निषेधः ॥छ|| हंसपथः । [ वस्ते: ] वस्ति पञ्चमी ङसि । [ एयञ् ] एयञ् प्रथमा सि । तस्य तुल्य इत्यनुवर्त्तते, न संज्ञा - प्रतिकृत्योः । . [ वास्तेयम्, वास्तेयी प्रणालिका ] वस्तेस्तुल्यं = वास्तेयम् । अनेन एयञ्प्र० एय । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । एवम् वास्तेयी । 'अणञेयेकण्०' (२२४।२० ) ङी । प्रणालिका || || श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । वस्तेरेयञ् ॥ ७।१।११२ ॥ [शिलाया: ] शिला पञ्चमी ङसि । [ एयच् ] एयच् प्रथमा सि । [च] च प्रथमा सि । = [ शिलेयं दधि, शिलेयी इष्टका, शैलेयं दधि, शैलेयी इष्टका ] शिलायास्तुल्यं शिलेयं दधि, शिलेयी इष्टका । अनेन एयच्प्र० → एय । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । एवम् - शैलेयं दधि, शैलेयी इष्टका । अनेन एयञ्प्र० एय । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'अणञेयेकण्०' (२।४।२० ) ङी । चकार: 'अणञेयेकण्०' ( २।४।२० ) इति एयस्य सामान्यग्रहणाविघातार्थः || || शाखादेर्यः ॥ ७।१।११४ ॥ [ शाखादेः ] शाखा आदिर्यस्य सः = शाखादिः, तस्मात् । [यः ] य प्रथमा सि । 'सो रु: ' (२।१।७२ ) स०र० । = Jain Education International शिलाया एयच्च ॥ ७।१।११३ ॥ [ शाख्य: ] पुरुषस्कन्धस्य वृक्षस्कन्धस्य वा तिर्यक् प्रसृतमङ्गं शाखेत्युच्यते, तद्यथा शाखा पाश्र्वयता तथा कुलस्य यः पार्श्वोयतोऽङ्गभूतः स शाखा । शाखायास्तुल्यः = शाख्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । [ मुख्य: ] मुख्य (ख) स्य तुल्य: मुख्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ जघन्यः ] जघनस्य तुल्यः = जघन्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । गणोऽत्र ॥छ । द्रव्ये ॥ ७।१।११५ ॥ [ द्रोर्भव्ये] द्रु पञ्चमी ङसि । भव्य सप्तमी ङि । विशिष्टेष्टपरिणामेन भवतीति भव्यम्, अभिप्रेतानामर्थानां पात्रम् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy