________________
५४
[ हंसपथ: ] हंसपथस्य तुल्यः = अनेन कप्रत्ययो निषेधः ॥छ||
हंसपथः ।
[ वस्ते: ] वस्ति पञ्चमी ङसि ।
[ एयञ् ] एयञ् प्रथमा सि ।
तस्य तुल्य इत्यनुवर्त्तते, न संज्ञा - प्रतिकृत्योः । .
[ वास्तेयम्, वास्तेयी प्रणालिका ] वस्तेस्तुल्यं = वास्तेयम् । अनेन एयञ्प्र० एय । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । एवम् वास्तेयी । 'अणञेयेकण्०' (२२४।२० ) ङी । प्रणालिका || ||
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
वस्तेरेयञ् ॥ ७।१।११२ ॥
[शिलाया: ] शिला पञ्चमी ङसि ।
[ एयच् ] एयच् प्रथमा सि ।
[च] च प्रथमा सि ।
=
[ शिलेयं दधि, शिलेयी इष्टका, शैलेयं दधि, शैलेयी इष्टका ] शिलायास्तुल्यं शिलेयं दधि, शिलेयी इष्टका । अनेन एयच्प्र० → एय । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । एवम् - शैलेयं दधि, शैलेयी इष्टका । अनेन एयञ्प्र० एय । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'अणञेयेकण्०' (२।४।२० ) ङी ।
चकार: 'अणञेयेकण्०' ( २।४।२० ) इति एयस्य सामान्यग्रहणाविघातार्थः || ||
शाखादेर्यः ॥ ७।१।११४ ॥
[ शाखादेः ] शाखा आदिर्यस्य सः = शाखादिः, तस्मात् ।
[यः ] य प्रथमा सि । 'सो रु: ' (२।१।७२ ) स०र० ।
=
Jain Education International
शिलाया एयच्च ॥ ७।१।११३ ॥
[ शाख्य: ] पुरुषस्कन्धस्य वृक्षस्कन्धस्य वा तिर्यक् प्रसृतमङ्गं शाखेत्युच्यते, तद्यथा शाखा पाश्र्वयता तथा कुलस्य यः पार्श्वोयतोऽङ्गभूतः स शाखा । शाखायास्तुल्यः = शाख्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
[ मुख्य: ] मुख्य (ख) स्य तुल्य:
मुख्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ जघन्यः ] जघनस्य तुल्यः = जघन्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । गणोऽत्र ॥छ ।
द्रव्ये ॥ ७।१।११५ ॥
[ द्रोर्भव्ये] द्रु पञ्चमी ङसि । भव्य सप्तमी ङि ।
विशिष्टेष्टपरिणामेन भवतीति भव्यम्, अभिप्रेतानामर्थानां पात्रम् ।
For Personal & Private Use Only
www.jainelibrary.org