SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [ आश्वीनोऽध्वा ] अश्वस्य एकेनाह्ना गम्यः = आश्वीनोऽध्वा । अनेन ईनञ्प्र० →>> ईन । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ अश्वस्य मासेन गम्यः ] वाक्ये 'कृत्यस्य वा' (२२८८) कर्तृषष्ठी ॥छ कुलाज्जल्पे ॥ ७।१।८६ ॥ [ कुलात् ] कुल पञ्चमी ङसि । [ जल्पे ] जल्प सप्तमी ङि । [ कौलीनम् ] कुलस्य जल्पः = कौलीनम् । अनेन ईनञ्प्र० ईन । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ॥छ । पील्वादेः कुणः पाके ॥ ७१८७ ॥ [ पील्वादेः ] पीलुरादिर्यस्य सः = पील्वादिः, तस्मात् । [ कुण: ] कुण प्रथमा सि । [ पाके ] पाक सप्तमी ङि । [ पीलुकुणः ] पीलूनां फलानां वृक्षाणां वा पाकः = पीलुकुणः । अनेन कुणप्र० । [ कर्कन्धुकुणः ] कर्कन्धूनां पाकः = कर्कन्धुकुण: । अनेन कुणप्र० । गणः ||छ । कर्णादेर्मूले जाहः ॥ ७१ ॥८८॥ कर्णादिः, तस्मात् । [कर्णादेः ] कर्ण आदिर्यस्य सः [मूले ] मूल सप्तमी ङि । [ जाह: ] जाह प्रथमा सि । [कर्णजाहम् ] कर्णस्य मूलं = कर्णजाहम् । अनेन जाहप्र० । [ अक्षिजाहम् ] अक्ष्णो मूलम् = अक्षिजाहम् । अनेन जाहप्र० । गणोऽत्र ॥छ । [ पक्षात् ] पक्ष पञ्चमी ङसि । [तिः ] ति प्रथमा सि । [ पक्षतिः ] पक्षस्य मूलं = Jain Education International → [हिमात्] हिम पञ्चमी ङसि । [ एलुः ] एलु प्रथमा सि । = पक्षात् तिः ॥ ७।१।८९ ॥ पक्षतिः । अनेन तिप्र० । मूलेऽप्यभिधेये शब्दशक्तिस्वाभाव्यात् स्त्रीलिङ्गः ॥छ हिमालः सहे ॥ ७१ ॥ ९० ॥ ४५ For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy