SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [सहे] सह सप्तमी ङि। [हिमेलुः] हिमस्य सहः-हिमं सहमानो वा = हिमेलुः । अनेन एलुप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।।, बल-वातादूलः ॥ ७।१।९१ ॥ [बलवातात् ] बलश्च वातश्च = बलवातम्, तस्मात् । [ऊलः] ऊल प्रथमा सि । [बलूलः ] बलस्य सहः-बलं सहमानः = बलूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [वातूलः ] वातस्य सहः = वातूलः । अनेन ऊलप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।। शीतोष्ण-तृप्रादालुरसहे ॥ ७।१।९२ ॥ [शीतोष्णतृप्रात् ] शीतश्च उष्णश्च तृप्रश्च = शीतोष्णतृप्रम्, तस्मात् । [ आलुरसहे] आलु प्रथमा सि । न सहः = असहस्तस्मिन् । [शीतालुः] शीतस्यासहः-शीतमसहमानः = शीतालुः । अनेन आलुप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [उष्णालुः] उष्णस्यासहः-उष्णमसहमानः = उष्णालुः । अनेन आलुप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [ तृप्रालुः ] तृप्रं-दुःखम्, तस्यासहः-तृप्रमसहमानः = तृप्रालुः । अनेन आलुप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। यथामुख-सम्मुखादीनस्तद् दृश्यतेऽस्मिन् ॥ ७।१।९३ ॥ [ यथामुखसम्मुखात् ] यथामुखश्च सम्मुखश्च = यथामुखसम्मुखम्, तस्मात् । [ईनः] ईन प्रथमा सि । [तद्] तद् प्रथमा सि । [दृश्यतेऽस्मिन् ] दृश्यतेऽस्मिन् सप्तमी ङि । सूत्रत्वाल्लोपः । [यथामुखीन आदर्शादिः] यथामुखं दृश्यतेऽस्मिन् = यथामुखीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्, आदर्शादिः । मुखस्य सदृशोऽर्थो यथामुखं-प्रतिबिम्बमुच्यते । अत एव निपातनात् 'यथाऽथा' (३।१।४१) इति प्रतिषेधेऽप्यव्ययीभावः । [सम्मुखीनः ] समं मुखं = सम्मुखम् । समं तुल्यं मुखमस्यानेनेति वा = सम्मुखं प्रतिबिम्बमेव । अत एव निपातनात् समशब्दस्य अकारलोपः । सम्मुखं दृश्यतेऽस्मिन्निति सम्मुखीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अभिमुखमित्यर्थः । [यथामुखीन: सीतायाः] यथामुखीन: सीतायाः-अग्रेभवनमात्रमत्र साम्यम् । आर्दशो ह्यग्रेभवत्येवं हनूमानमपि सीताया अग्रे भवति । सीताग्रे तिष्ठतीत्यर्थः ॥छ।। सर्वादेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं व्याप्नोति ॥ ७।१।९४ ॥ [सर्वादेः] सर्व आदिर्यस्य सः = सर्वादिः, तस्मात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy