________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[कार्शानवम् ] कृशानु । कृशानोर्भाव: कर्म वा = कार्शानवम् । मतान्तरेण अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: आर् । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् ।
[आरत्नम् ] अरत्नेर्भावः कर्म वा = आरत्नम् । मतान्तरेण अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ।
[आरातम्] अरातेर्भावः कर्म वा = आरातम् । मतान्तरेण अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् । सि-अम् ॥छ।।
पुरुष-हृदयादसमासे ॥ ७।१७० ॥ [पुरुषहृदयात् ] पुरुषश्च हृदयश्च = पुरुषहृदयम्, तस्मात् । [असमासे ] न समासः = असमासस्तस्मिन् । 'नजत्' (३।२।१२५) न० → अ० ।
न इति प्रसज्यप्रतिषेधः, न पर्युदासः, तत्र हि समासादन्यत्र स्यात् । बहुहृदय-बहुपुरुष इति इह न स्यात् । पौरुषम्हाईमिति ।
[पौरुषम्, पुरुषत्वम्, पुरुषता] पुरुषस्य भावः कर्म वा = पौरुषम् । अनेन अणप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-पुरुषत्वम्, पुरुषता । अनेन त्व-तल्प्र० ।
[हाईम्, हृदयत्वम्, हृदयता] हृदयस्य भावः कर्म वा = हाईम् । अनेन अण्प्र० → अ । 'हृदयस्य हल्लास-लेखाऽण्-ये' (३।२।९४) हृदयस्य "हृद्"देशः । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आर् । एवम्-हृदयत्वम्, हृदयता । अनेन त्व-तलप्र० ।
[परमपुरुषत्वम् ] परमश्चासौ पुरुषश्च = परमपुरुषः, तस्य भावः = परमपुरुषत्वम् । 'भावे त्व-तल्' (७१।५५) त्वप्र० ।
-[परमहृदयत्वम्] परमश्चासौ हृदयश्च = परमहृदयः, तस्य भावः = परमहृदयत्वम् । 'भावे त्व-तल्' (७।१।५५) त्वप्र० ।
[ सत्पुरुषत्वम् ] सतः पुरुषस्य भावः = सत्पुरुषत्वम् । 'भावे त्व-तल्' (७१।५५) त्वप्र० । [सौहृदय्यम् ] शोभनस्य हृदयस्य भावः = सौहृदय्यम् । 'पतिराजान्त०' (७।१।६०) ट्यणप्र० → य । वृद्धिः औ ।
[काकस्य काय॑म् ] काकस्य कृष्णस्य भावः = काकस्य कार्यम् । 'अस्वस्थगुणैः' (३।११८७) इति समासनिषेधः । 'पतिराजान्तगुणाङ्ग०' (७१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[बलाकायाः शौक्ल्यम् ] बलाकायाः शुक्लाया भावः = बलाकायाः शौक्ल्यम् । 'अस्वस्थगुणैः' (३।११८७) इति समासनिषेधः । 'पतिराजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[पौरुषम् ] पुरुषस्य भावः = पौरुषम् । 'प्राणिजाति-वयोऽर्थाद' (७१।६६) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । 卐 है० प्र० - आरातेर्भावः कर्म वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org