SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३७२ [ सगतिकारकस्य ] गतिश्च कारकं च = गतिकारकम्, गतिकारकेण सह = सगतिकारकः, तस्य । [ अपि] अपि प्रथमा सि । [ भस्मनिहुतम् ] भस्मनि हुतम् । [ प्रवाहेमूत्रितम् ] प्रवाहे मूत्रितम् । [ उदकेविशीर्णम् ] उदके विशीर्णम् । [ अवतप्तेनकुलस्थितम् ] अवतप्ते नकुलस्थितम् । नकुलेन स्थितम् । 'कारकं कृता' (३|१|६८) समास: । 'तत्पुरुषे कृति' ( ३।२।२० ) इति सर्वत्रालुप् समासः । सगतिकेन सकारकेण च क्तान्तेन 'तेन' (३|१| ९२ ) इति समासः सिद्धो भवति । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ व्यावक्रोशी ] वि-अव 'क्रुशं आह्वान - रोदनयो:' (९८६) क्रुश् । व्यक्रोशनं = व्यावक्रोशी । 'व्यतिहारेऽनीहादिभ्यो ञः' (५|३|११६) ञप्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नित्यं ञ- ञिनोऽण्' (७|३|५८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: । 'अणञेयेकण्०' (२।४।२०) ङी । [ व्यावहासी ] वि-अव 'हसे हसने' (५४५) हस् । व्यवहसनं = व्यवहासः । 'व्यतिहारेऽनीहादिभ्यो ञः ' (५/३/११६) ञप्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः । व्यवहास एव = व्यावहासी । 'नित्यं ञ - ञिनोऽण् ' (७।३।५८) अण्प्र० अ । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः । 'अणञेयेकण्- नञ्- स्नञ्- टिताम् ' (२|४|२० ) ङी । [ सांकोटिनम् ] सम् 'कुटत् कौटिल्ये' (१४२६) कुट् । समन्तात् कुटनं ञिन्' (५|३|९०) ञिन्प्र० -> इन् । 'नित्यं ञ-ञिनोऽण्' (७।३।५८) अण्प्र० [ सांराविणम् ] टुक्षु (१०८४) - 'रु शब्दे' (१०८५) रु । समन्ताद्रावः = सांराविणम् । 'अभिव्याप्तौ भावेऽन- ञिन्' (५|३|९०) ञिन्प्र० → इन् । 'नित्यं ञ - जिनोऽण्' (७।३।५८) अण्प्र० अ । वृद्धिः । सि-अम् । ‘प्रत्ययः प्रकृत्यादेः' ( ७|४|११५ ) इत्यतोऽप्राप्ते वचनम् ||छ|| परः || ७|४|११८ ॥ [ परः ] पर प्रथमा सि । 'सो रु: ' (२|१/७२ ) स०र० । [ जुगुत्सते ] 'गुपि गोपन- कुत्सनयो:' ( ७६३) गुप् । 'गुप्- तिजो गर्हा - क्षान्तौ सन्' (३|४|५) सन्प्र० स । 'सन्-यङश्च' (४।१।३) द्विः । 'ग- होर्ज:' ( ४|१|४०) ग० ज० । 'वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 5 बृहद्वृत्तौ - गम्यम् । [मीमांसते ] 'मानण् पूजायाम्' (१९६९) मान् । 'शान् - दान् - मान्- बधान्निशाना - ऽऽर्जव - विचार - वैरूप्ये दीर्घश्चेतः ' (३।४।७) सन्प्र० । 'सन् - यङञ्च' (४|१|३) द्विः । ह्रस्वः' (४|१|३९) ह्रस्वः । 'सन्यस्य' (४|१|५९) इ । 'शान्-दान्मान्- बधान्निशाना०' (३।४।७) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । Jain Education International = [ कार्यम् ] 'डुकृंग् करणे' (८८८) कृ । क्रियत इति कार्यम् । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५/१/१७) घ्यण्प्र० → य। 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धिः आर् । [ भव्यम् ] भूयते भव्यम् । 'य एच्चात:' ( ५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् । [ औपगवः ] पूर्ववत् ॥छ = सांकोटिनम् । ‘अभिव्याप्तौ भावेऽनअ । वृद्धिः । सि अम् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy