________________
३७२
[ सगतिकारकस्य ] गतिश्च कारकं च = गतिकारकम्, गतिकारकेण सह = सगतिकारकः, तस्य ।
[ अपि] अपि प्रथमा सि ।
[ भस्मनिहुतम् ] भस्मनि हुतम् ।
[ प्रवाहेमूत्रितम् ] प्रवाहे मूत्रितम् ।
[ उदकेविशीर्णम् ] उदके विशीर्णम् ।
[ अवतप्तेनकुलस्थितम् ] अवतप्ते नकुलस्थितम् । नकुलेन स्थितम् । 'कारकं कृता' (३|१|६८) समास: । 'तत्पुरुषे कृति' ( ३।२।२० ) इति सर्वत्रालुप् समासः ।
सगतिकेन सकारकेण च क्तान्तेन 'तेन' (३|१| ९२ ) इति समासः सिद्धो भवति ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ व्यावक्रोशी ] वि-अव 'क्रुशं आह्वान - रोदनयो:' (९८६) क्रुश् । व्यक्रोशनं = व्यावक्रोशी । 'व्यतिहारेऽनीहादिभ्यो ञः' (५|३|११६) ञप्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नित्यं ञ- ञिनोऽण्' (७|३|५८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: । 'अणञेयेकण्०' (२।४।२०) ङी ।
[ व्यावहासी ] वि-अव 'हसे हसने' (५४५) हस् । व्यवहसनं = व्यवहासः । 'व्यतिहारेऽनीहादिभ्यो ञः ' (५/३/११६) ञप्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः । व्यवहास एव = व्यावहासी । 'नित्यं ञ - ञिनोऽण् ' (७।३।५८) अण्प्र० अ । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः । 'अणञेयेकण्- नञ्- स्नञ्- टिताम् ' (२|४|२० ) ङी ।
[ सांकोटिनम् ] सम् 'कुटत् कौटिल्ये' (१४२६) कुट् । समन्तात् कुटनं ञिन्' (५|३|९०) ञिन्प्र० -> इन् । 'नित्यं ञ-ञिनोऽण्' (७।३।५८) अण्प्र०
[ सांराविणम् ] टुक्षु (१०८४) - 'रु शब्दे' (१०८५) रु । समन्ताद्रावः = सांराविणम् । 'अभिव्याप्तौ भावेऽन- ञिन्' (५|३|९०) ञिन्प्र० → इन् । 'नित्यं ञ - जिनोऽण्' (७।३।५८) अण्प्र०
अ । वृद्धिः । सि-अम् ।
‘प्रत्ययः प्रकृत्यादेः' ( ७|४|११५ ) इत्यतोऽप्राप्ते वचनम् ||छ||
परः || ७|४|११८ ॥
[ परः ] पर प्रथमा सि । 'सो रु: ' (२|१/७२ ) स०र० ।
[ जुगुत्सते ] 'गुपि गोपन- कुत्सनयो:' ( ७६३) गुप् । 'गुप्- तिजो गर्हा - क्षान्तौ सन्' (३|४|५) सन्प्र० स । 'सन्-यङश्च' (४।१।३) द्विः । 'ग- होर्ज:' ( ४|१|४०) ग० ज० । 'वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
5 बृहद्वृत्तौ - गम्यम् ।
[मीमांसते ] 'मानण् पूजायाम्' (१९६९) मान् । 'शान् - दान् - मान्- बधान्निशाना - ऽऽर्जव - विचार - वैरूप्ये दीर्घश्चेतः ' (३।४।७) सन्प्र० । 'सन् - यङञ्च' (४|१|३) द्विः । ह्रस्वः' (४|१|३९) ह्रस्वः । 'सन्यस्य' (४|१|५९) इ । 'शान्-दान्मान्- बधान्निशाना०' (३।४।७) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
Jain Education International
=
[ कार्यम् ] 'डुकृंग् करणे' (८८८) कृ । क्रियत इति कार्यम् । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५/१/१७) घ्यण्प्र० → य। 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धिः आर् ।
[ भव्यम् ] भूयते भव्यम् । 'य एच्चात:' ( ५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् ।
[ औपगवः ] पूर्ववत् ॥छ
=
सांकोटिनम् । ‘अभिव्याप्तौ भावेऽनअ । वृद्धिः । सि अम् ।
For Personal & Private Use Only
www.jainelibrary.org