SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ [ निजागलीति ] नि ‘गृत् निगरणे' (१३३५) गृ । गर्हितं निगिरति । 'गृ-लुप -सद- चर - जप - जभ - दश-दहो गयें' (३|४|१२) यप्र० । 'बहुलं लुप्' (३|४|१४ ) वलुप् । द्वि: । हूस्व:' ( ४|११३९) हस्व 'ऋतोऽत्' (४|११३८) ऋकारस्य अ । 'ग-होर्ज:' ( ४|१|४०) ग० ज० । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० तिव् । 'यङ्-तु-रु०' (४|३|६४ ) ईत्० → ई० । [ एनत् पश्य ] एतद् द्वितीया अम् त्यदामेनदेतदो द्वितीया टौस्यवृत्त्यन्ते' (२२११३३) "एनद् "देश: । 'अनतो लुप्' (१।४।५९) लुप् । [ एनच्छ्रितकः ] एतद् द्वितीया अम् । 'त्यदामेनदेतदो०' (२।१।३३) "एनद्" देश: । ' अनतो लुप्' (१|४|५९) लुप् । श्रत एव = श्रितकः । स्वार्थे कप्र० । 'स्थानीवाऽवर्णविधौ' (७४/१०९) इति लुपः स्थानिवद्भावेन प्राप्तानां पूर्वेषां कार्याणां प्रतिषेधार्थं वचनम् |||| विशेषणमन्तः ॥ ७।४।११३ ।। [विशेषणम् ] विशिष्यतेऽनेनेति विशेषणम्, सि-अम् । [ अन्तः ] अन्त प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० । [ कुण्डं तिष्ठति ] कुण्ड सि-अम् । 'अतः स्यमोऽम् ' (१।४।५७) अम् । 'समानादमोऽतः' (१९२४२४६) अलुक् । [ कुण्डं पश्य ] कुण्ड सि-अम् । 'अतः स्यमोऽम् ' (१२४१५७) अम् । 'समानादमोऽतः ' (१२४|४६ ) अलुक् । 'अनतो लुप्' (११४|५९) लुप् । इह न भवति [ तद् ] तद् प्रथमा सि [जय] 'जि अभिभवे' (८) जि जयनं अ। 'नामिनो गुणोऽक्विति' (४३११) गु० ए जय: 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → 'एदैतोऽयाय्' (१।२।२३) अय् । ३६९ [ स्तवः ] 'टुंग्क् स्तुतौ' (१९२४) टु षः सोऽष्ट्यै० ' (२२३१९८ ) स्तु । 'निमित्ताभावे०' (न्या०वक्ष० (१)/ सूत्र (२९)) स्तु । स्तवनं = स्तव: । 'युवर्ण - वृ०' (५।३।२८) अल्प्र० अ । 'नामिनो० ' ( ४।३।१) गु० ओ । ‘ओदौतोऽवाव्' (१।२।२४) अव् । [ सेकः ] सेचनं सेक: । 'भावा ऽकर्त्री' (५/३/१८) घञ्प्र० अ 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'तेऽनिट जो: क-गौ घिति' (४|१|१११) च० क० । [ योग: ] योजन योग: । 'भावाऽकर्त्री' (५/३/१८) प्र० अ 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'तेऽनिटच जो:०' (४|१|१११) ज०म० = [ अय: ] 'इंण्क् गतौ' (१०७५) इ अवनम् अय: 'युवर्ण-वृ-दृ०' (५/३/२८) अल्प्र० अ 'नामिनो = । । । गुणोऽक्ङिति (४|३|१) गु० ए 'एदैतोऽयाय् ' (१२२३) अय् प्रथमा सि 'सो रु' (२१७२) स०र० I सप्तम्या आदिः ॥ ७।४।११४ ।। [ सप्तम्याः ] सप्तमी षष्ठी ङस् 'स्त्रीदूत' (१।४।२९) ङस्० दास्० [ आदि ] आदि प्रथमा सि सो रु' (२११७२) स०र० । विसर्गः । I Jain Education International For Personal & Private Use Only आ० । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy