________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३६७
[देग्धिः ] 'दिहींक लेपे' (११२८) दिह । दिहन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । देह्यादित्याशास्यमानः = देग्धिः । 'तिकृतौ नाम्नि' (५।१७१) तिप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । 'भ्वादेर्दादेर्घः' (२।१।८३) ह० → घ० । अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ।
[लेढिः] 'लिहींक आस्वादने' (११२९) लिह । लिहन्तं प्रयुङक्ते । 'प्रयोक्त०' (३।४।२०) णिगप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । लेह्यादित्याशास्यमानः = लेढिः । 'तिकृतौ नाम्नि' (५।१।७१) तिप्र० । 'हो धुट्पदान्ते' (२।१२८२) ह० → ढ० । 'अधश्चतुर्थात्०' (२।११७९) त० → ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
अत्र णिलोपस्य स्थानिवद्भावप्रतिषेधात धुडनिमित्ते धत्व-ढत्वे भवतः ।।
[प्रतिदीन्वा, प्रतिदीन्वे] प्रति 'दीवच क्रीडा-ज्येच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । प्रतिदीव्यतीति प्रतिदीवा, तेन-तस्मै । 'लू-पू-यु-वृषि-दंशि-द्यु-दिवि-प्रतिदिविभ्यः कित्' (उणा० ९०१) कित् अन्प्र० । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'अनोऽस्य' (२।१।१०८) अलुक् । अत्र 'अनोऽस्य' (२।१।१०८) इति अलोपो 'भ्वादेर्नामिनो०' (२।१।६३) इत्यादिना दीर्घत्वे स्थानी न भवति । __ [सुकूः] सु 'कुस्मिण कुस्मयने' (१८३७) कुस्म । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्० → इ० । 'अ (४।३।८२) अलुक् । सुकुस्मयते = सुकूः । क्विप्र० । 'णेरनिटि' (४।३।८३) णिलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) मलोपः । 'सो रुः' (२।१।७२) स० → र० । 'पदान्ते' (२।१२६४) दीर्घत्वम् ।
[काष्ठता] काष्ठ 'तक्षौ तनूकरणे' (५७१) तक्ष् । तक्ष्णुवन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । काष्ठं 'तक्षयतीति काष्ठतक् । क्विप्र० । 'णेरनिटि' (४।३।८३) णिलुक् । 'अप्रयोगीत्' (१।१।३७) विवप्लोपः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) इति षलोपः । अत्र संयोगाद्यो: स्कोलुंकि णिलुकः स्थानिवद्भावप्रतिषेधाभावात् स्कोर्लुग्न भवति । संयोगान्तलोपस्त्वसद्विधौ स्थानिवद्भावप्रतिषेधात् भवत्येव ।
[मधुक्] मधु श्च्योततीति । 'क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । मधुश्च्युतमाचष्टे । णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) युत् लुक् । मधुश्च्यतीति क्विप्प्र० । 'णेरनिटि' (४।३।८३) णिलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घयाब०' (१।४।४५) सिलुक । 'संयोगस्यादौ स्कोर्लुक' (२।१।८८) सलुक् । 'च-जः कगम्' (२।११८६) च० → क० । अत्र शलोपः सिद्धिः ।
[वेतस्वान्] वेतस मांडणी । वेतसानां निवासः अदूरभवो वा, वेतसा: सन्त्यत्र, वेतसैनिवृत्ताः = वेतस्वान् । नडकुमुद-वेतस-महिषाड्डित्' (६।२७४) मतुप्र० → मत्-स च डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'मावर्णान्तोपा०' (२।१।९४) म० → व० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ'
(१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलुक्, इत्यत्राल्लुकः स्थानिवद्भावाभावेऽपि ___ 'न स्तं मत्वर्थे' (१।१२२३) इति पदत्वाभावात् सो रुर्न भवति ।
[ब्रह्मबन्ध्वौ, ब्रह्मबन्ध्वः] ब्रह्मा बन्धुरनयोः = ब्रह्मबन्ध्वौ । ब्रह्मा बन्धुर्यासां ताः = ब्रह्मबन्ध्वः । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊ' (२।४।७३) ऊ० → ऊ । 'समानानां०' (१।२।१) दीर्घः । औ-जस् । 'इवर्णादेरस्वे०' (१।२।२१) वत्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org