________________
१६
[ कृष्णतिल्य: ] कृष्णाश्च ते तिलाश्च = कृष्णतिलाः, तेभ्यो हितः . (७७४६८) अलुक् । प्रथमा सि । 'सो रु: ' (२२१/७२ ) स०र० ।
[ राजमाष्यः ] राज्ञो माषः = राजमाषः । राजमाषाय हितः = राजमाष्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स०र० ॥छ ।
अव्यजात् थ्यप् ॥ ७।१।३८ ॥
[अव्यजात्] अविश्च अजा च = अव्यजम् । 'क्लीबे' (२।४।९७) ह्रस्वः, तस्मात् ।
[थ्यप्] थ्यप् प्रथमा सि ।
[ अविध्यम् ] अविभ्यो हितम् = अविध्यम् । अनेन थ्यप्प्र० → थ्य । सि-अम् ।
[ अजथ्यम् ] अजा । अजाभ्यो हितम् = अजथ्यम् । अनेन थ्यप्प्र० → थ्य । सि-अम् ।
थ्य ।
[ अजथ्या यूति: ] अजाभ्यो हिता = अजया यूतिः । समुदाय उच्यते । अनेन ध्यप्प्र० पित्करणसामर्थ्यात् 'स्वाङ्गान्ङीर्जातिश्चाऽमानिनि' ( ३।२।५६ ) इत्यनेन निषिद्धोऽपि 'क्यङ् - मानि- पित्तद्धिते' (३।२।५०) इत्यनेन पुंवद्भावः । गत इत्यर्थः ॥छ ।
[ चरकमाणवात् ] चरकश्च माणवश्च = चरकमाणवम्, तस्मात् । [ईनञ् ] ईनञ् प्रथमा सि ।
[ चारकीणः ] चरकेभ्यो हितः वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) [ माणवीनः ] माणवेभ्यो हितः 'अवर्णवर्णस्य' (७|४|६८) अलुक् ||छ||
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
कृष्णतिल्यः । अनेन यप्र० । 'अवर्णेवर्णस्य'
=
=
चरक - माणवादीनञ् ॥ ७।१।३९ ॥
Jain Education International
=
[ भोगोत्तरपदाऽऽत्मभ्याम् ] भोग उत्तरपदं यस्य सः भोगोत्तरपदाऽऽत्मानौ, ताभ्याम् ।
चारकीणः । अनेन ईनञ्प्र० अलुक् । 'र- षृवर्णान्नो ण० ' माणवीनः । अनेन ईनञ्प्र०
=
[ईन: ] ईन प्रथमा सि । 'सो रु: ' (२।१।७२ ) स०र० । [मातृभोगीण: ] मातृभोगाय हितः 'कवर्गैकस्वरवति' (२।३।७६) णत्वम् ।
[ पितृभोगीण: ] पितृभोगाय हितः 'कवर्गैकस्वरवति' (२।३।७६) णत्वम् ।
भोगोत्तरपदा - ऽऽत्मभ्यामीनः | ७|१|४० ॥
=
=
=
ईन । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७|४|१) (२२३।६३) णत्वम् ।
ईन । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः ।
->
मातृभोगीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
पितृभोगीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ ग्रामणिभोगीनः ] ग्राम 'णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७ ) नी । ग्रामं नयतीति ग्रामणीः । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लुक । 'ग्रामाऽग्रान्नियः' (२।३।७१ ) णत्वम् । ग्रामण्यो भोगः = ग्रामणिभोगः । 'वेदूतोऽनव्यय-य्वृदीच्- ङीयुवः पदे (२२४९८) इत्यादिना ह्रस्वः । ग्रामणिभोगाय हितः
ग्रामणिभोगीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । अत्र क्षुभ्नादित्वान्न णत्वम् ।
च भोगोत्तरपदः । भोगोत्तरपदश्च आत्मा
=
For Personal & Private Use Only
www.jainelibrary.org