SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३२ [ अन्वहम् ] अहरहरनु = (७|४|६१) अन्लुक् । [ प्रत्यहम् ] अहरहः प्रति = प्रत्यहम् । 'नपुंसकाद् वा' (७।३।८९) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते " (७२४१६१) अन्लुक् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । अन्वहम् । 'नपुंसकाद् वा (७|३|८९) अत्समासान्तः अ 'नोऽपदस्य तद्धिते' [ द्व्यहः] द्वयोरह्नो: समाहारः = द्वयहः । 'द्विगोर०' ( ७।३।९९) अट्समासान्तः → अ । 'नोऽपदस्य तद्धितें' (७|४|६१) अन्लुक् । [ त्र्यहः] त्रयाणामहां समाहारः त्र्यहः । द्विगोर०' (७१३९९ ) अट्समासान्तः अ 'नोऽपदस्य तद्धिते' (७४१६१) अन्लुक् । [उत्तमाहः ] उत्तमं च तद् अहच उत्तमाहः । अहः' (७३।११६) अट्समासान्तः अ नोऽपदस्य तद्धिते' (७२४।६१) अन्लुक् । [ परमाहः ] परमं च तद् अहथ परमाह । 'अहः' (७|३|११६) अट्समासान्तः अ 'नोऽपदस्य तद्धिते' (७४I६१) अन्लुक् । पुण्याहम् । ‘अह्नः' (७|३|११६) अट्समासान्तः अ । 'नोऽपदस्य तद्धिते' [ सुदिनाहम् ] सुदिनं च तद् अहश्च = सुदिनाहम् । 'अह्नः' (७|३|११६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४६१) अन्लुक् । [ पुण्याहम् ] पुण्यं च तद् अहच ( ७४६१) अन्लुक् । विंशतेस्तेर्डिति ॥ ७।४।६७ ॥ [विंशतेस्ते: ] विंशति षष्ठी ङस् । ति षष्ठी ङस् । [डिति ] ड् इदनुबन्धो यस्य सः = डित्, तस्मिन् । [विंशकः ] विंशत्या क्रीतः = विंशकः । त्रिंशद् विंशतेर्डको संज्ञायामाऽर्हदर्थे' (६|४|१२९) डकप्र० अक अनेन तिलुक्। 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् । [विंशं शतम् ] विंशतिरधिका अस्मिन् शते तत् = विंशं शतम् । 'अधिकं तत्संख्यमस्मिन् शत- सहस्त्रे शति-शद्दशान्ताया डः' (७|१|१५४) डप्र० अ । अनेन तिलुक् । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् । सि-अम् । [ एकविंशम् ] एकविंशतिरधिका अस्मिन् तत् एकविंशम् अधिकं तत्संख्यमस्मिन्०' (७१११५४) उप्र० → । अ । अनेन तिलुक् । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् । सि-अम् । = [विंश:] विंशते: पूरण: = विश: । 'संख्यापूरणे डट् (७१।१५५) इट्प्र० अ । अनेन तिलुक् । ‘डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् । प्रथमा सि । 'सो रु: ' (२|१।७२ ) स०र० । [ एकविंश: ] एकविंशतेः पूरण: = एकविंश: । 'संख्यापूरणे डट् (७११५५) डट्प्र० अ अनेन तिलुक् । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् । प्रथमा सि । 'सो रु: ' (२१।७२) स०र० । Jain Education International = [ आसन्नविंशाः ] आसन्ना विशतिरेषां ते आसन्नविंशाः । 'प्रमाणी- संख्याः' (७३।१२८) उप्र० अ अनेन तिलुक् । 'डित्यंन्त्यस्वरादेः' (२|१|११४) अलुक् जस् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy