SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ [ क्षेपिमा ] क्षिप्रस्य भावः = क्षेपिमा । 'पृथ्वादेरिमन् वा' (७|१|५८) इमन्प्र० । अनेन रलुक् - गुणश्च ए । प्रथम सि । ‘नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्० ' (१|४|४५) सिलुक् । 'नाम्नो नोऽनहनः' (२|१।९१) नलुक् । [ क्षेपयति ] क्षिप्रमाचष्टे क्षेपयति । ‘णिज्बहुलं०' ( ३ | ४ | ४२) णिच्प्र० । अनेन रलुक् - गुणश्च ए । वर्त्त० तिव् । ‘कर्त्तर्यनद्भ्यः शब्’ (३।४।७१) शव् । 'नामिनो० ' ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । = = [ क्षेपिष्ठः, क्षेपीयान् ] अयमेषां अयमनयोर्वा मध्ये प्रकृष्टः क्षिप्र क्षेपिष्ठः, क्षेपीयान् । क्षिप्रवतो भावः पुरुषस्य इति । क्षिप्रवन्तमाचष्टे इति अयं क्षिप्रवान् पुरुषः, अयमेषां - अयमनयोर्वा मध्ये प्रकृष्टः क्षिप्रवान् = क्षेपिष्ठः, क्षेपीयान् इति भावार्थ: । ‘गुणाङ्गाद्०' (७३।९) इष्ठ - ईयसुप्र० । अनेन रलुक् - गुणश्च ए । [ क्षोदिमा ] क्षुद्रस्य भावः = क्षोदिमा । ‘पृथ्वादेरिमन् वा' (७|१|५८) इमन्प्र० । अनेन रलुक् - गुणश्च ओ । प्रथमा सि । ‘नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२|१|९१) नलुक् । ३१९ [ क्षोदयति ] क्षुद्रमाचष्टे = क्षोदयति । 'णिज्बहुलं०' ( ३ | ४ | ४२) णिच्प्र० । अनेन रलुक् गुणश्च ओ । वर्त्त० तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो० ' ( ४ | ३ | १) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । = [ क्षोदिष्ठः, क्षोदीयान् ] अयमेषां अयमनयोर्वा मध्ये प्रकृष्टः क्षुद्रः क्षोदिष्ठः क्षोदीयान् । क्षुद्रवतः पुरुषस्य भाव इति भावार्थ: । अयं क्षुद्रवान् पुरुषः । अयमेषां - अयमनयोर्वा मध्ये प्रकृष्टः क्षुद्रवान् = क्षोदिष्ठः, क्षोदीयान् । ‘गुणाङ्गाद्०’ ( ७।३।९) इष्ठ - ईयसुप्र० । अनेन रलुक् - गुणश्च ओ । उत्तरेणान्त्यस्वरस्यानेनार्थादन्तस्थाया लोपे सिद्धे अन्तस्थादेरिति किमर्थम् ? 'येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधक:' (न्या० वक्ष० (१) / सूत्र (४०) इति) न्यायेनान्त्यस्वरादिलोपं बाधित्वानेनान्तस्थाया एव लोपो मा भूदित्येवमर्थम् ॥छ|| त्रन्त्यस्वरादेः ॥ ७।४।४३ ॥ [त्रन्त्यस्वरादेः ] ता च अन्त्यस्वरादिश्च = त्रन्त्यस्वरादि, तस्यं । [ करयति ] कर्तृ । कर्त्ता विद्यते यस्य = कर्तृमान् । ‘तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७२ १) मतुप्र० मत् । कर्तृमन्तमाचष्टे । 'णिज्बहुलं ० ' ( ३|४|४२) णिच्प्र० । 'विन्- मतोर्णीष्ठेयसौ लुप्' (७|४।३२) मत्लुप् । अनेन तृलुक् । 'नामिनो०' (४|३|१) गु० अर् । [ करिष्ठः, करीयान् ] अयमेषां - अयमनयोर्वा मध्ये अतिशयेन कर्तृमान् (७३।९) इष्ठ - ईयसुप्र० । अनेन तृलुक् । [ करयति ] कर्त्तारमाचष्टे । 'णिज्बहुलं०' (३|४|४२) णिच्प्र० । अनेन तृलुक् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ‘नामिनो० ' ( ४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । = [पटिमा ] पटोर्भावः पटिमा । 'पृथ्वादेरिमन् वा' (७|१|५८) इमन्प्र० । अनेन उलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२|१|९१) नलुक् । Jain Education International = [पटिष्ठः, पटीयान् ] अयमेषां - अयमनयोर्वा मध्ये प्रकृष्टः पटुः ईयसुप्र० । अनेन उलुक् । = करिष्ठः, करीयान् । 'गुणाङ्गाद्०' [ पटयति ] पटुमाचष्टे = पटयति । 'णिज्बहुलं०' ( ३।४।४२) णिच्प्र० । अनेन उलुक् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो० ' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (११२।२३) अय् । For Personal & Private Use Only पटिष्ठः, पटीयान् । 'गुणाङ्गाद्०' (७|३|९) इष्ठ www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy