SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३१८ [ गुणः ] गुण प्रथमा सि । [च] च प्रथमा सि । [नामिन: ] नामिन् षष्ठी ङस् । [ स्थवयति ] स्थूलमाचष्टे = स्थवयति । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३ |४| ४२) णिच्प्र० । अनेन ललुक्-गुणश्च ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ स्थविष्ठः ] अयमेषां मध्ये प्रकृष्टः स्थूलः = स्थविष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७/३/९) इष्ठप्र० । अनेन ललुक्-गुणश्च ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [स्थवीयान् ] अयमनयोर्मध्ये प्रकृष्टः स्थूलः स्थवीयान् । 'गुणाङ्गाद्०' (७।३।९) ईयसुप्र० ललुक्-गुणश्च ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । = [दविष्ठः ] अयमेषां मध्ये प्रकृष्टो दूर: 'ओदौतोऽवाव्' (१।२।२४) अव् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । = [दवीयान् ] अयमनयोर्मध्ये प्रकृष्टो दूर गुणश्च ओ । 'ओदौतोsवाव् ' (१।२।२४) अव् । [ दवयति ] दूरमाचष्टे = दवयति । 'णिज्बहुलं०' ( ३।४।४२) णिच्प्र० । अनेन रलुक् - गुणश्च ओ । 'ओदौतोऽवाव्’ (१।२।२४) अव् । वर्त्त० तिव् । 'कर्त्तर्यन० ' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । = [ यविष्ठः ] अयमेषां मध्ये प्रकृष्टो युवा 'ओदौतोऽवाव् ' (१।२।२४) अव् । दविष्ठः । 'गुणाङ्गाद्०' (७३।९) इष्ठप्र० । अनेन रलुक् - गुणश्च ओ । → दवीयान् । 'गुणाङ्गाद्०' (७३।९) ईयसुप्र० ईयस् । अनेन रलुक् [ यवयति ] युवानमाचष्टे = यवयति । 'णिज्बहुलं०' ( ३।४।४२) णिच्प्र० । अनेन वन् लुक्-नामिनो गुणश्च ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । वर्त्त० तिव् । 'कर्त्तर्यन०' (३।४।७१) शव् । 'नामिनो० ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । = [ यवीयान् ] अयमनयोर्मध्ये प्रकृष्टो युवा लुक्-गुणश्च ओ । ‘ओदौतोऽवाव् ' (१।२।२४) अव् । Jain Education International ईयस् । अनेन → यविष्ठ: । 'गुणाङ्गाद्०' (७।३।९) इष्ठप्र० । अनेन वन् लुक्-गुणश्च ओ । यवीयान् । 'गुणाङ्गाद्०' (७|३|९) ईयसुप्र० ईस् । अनेन वन् → [ हूसिमा ] ह्रस्वस्य भावः = सिमा । ह्रस्ववतो भावः इति भावार्थ: पुरुषस्य । 'पृथ्वादेरिमन् वा' (७ाश५८) इमन्प्र० । अनेन वलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् । For Personal & Private Use Only [ ह्रसयति ] ह्रस्वमाचष्टे । 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० । अनेन वलुक् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो ० ' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । = [ह्रसिष्ठः, ह्रसीयान् ] अयमेषां अयमनयोर्वा मध्ये प्रकृष्टो ह्रस्वः हूसिष्ठः, ह्रसीयान् । अयं ह्रस्ववान् पुरुषः, अयमनयोर्मध्येऽतिशयेन प्रकृष्टो ह्रस्ववान् = ह्रसिष्ठः, हुसीयान् इति भावार्थ: । 'गुणाङ्गाद्०' (७।३।९) इष्ठ - ईयसुप्र० । अनेन वलुक् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy