SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ परिव्रढिमा ] परिवृढस्य भावः परिव्रढिमा । 'वर्ण - दृढादिभ्यष्ट्यण् च वा' (७|१|५९) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७|४|४३) अलुक् । अनेन ऋतः स्थाने र० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्॰' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः' (२।१।९१) नलुक् । ३१६ [ परिव्रढयति ] परिवृढमाचष्टे = परिव्रढयति । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः’ (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो' गुणोऽक्ङिति (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ परिव्रढिष्ठः ] अयमेषां मध्ये प्रकृष्टः परिवृढः परिव्रढिष्ठः । 'गुणाङ्गाद् वेष्ठेयसू' (७|३|९) इष्ठप्र० । ‘त्रन्त्यस्वरादेः' (७|४।४३) अलुक् । अनेन ऋत: स्थाने र० । = [ परिव्रढीयान् ] अयमनयोर्मध्ये प्रकृष्टः परिवृढः परिव्रढीयान् । ‘गुणाङ्गाद्०' (७|३|९ ) ईयसुप्र० 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । अनेन ऋतः स्थाने र० । [ ऋजिष्ठः ] अयमेषां मध्ये प्रकृष्ट ऋजुः = [ ऋजिमा ] ऋजु । ऋजोर्भावः ऋजिमा । 'पृथ्वादेरिमन् वा' (७।१।५८) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७|४|४३) उलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन : ' (२1१1९१ ) नलुक् । उलुक् । [ ऋजयति ] ऋजुमाचष्टे = ऋजयति । 'णिज्बहुलं०' ( ३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७|४|४३) उलुक् । वर्त्त॰ तिव् । 'कर्त्तर्यनद्भ्य: शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । = = [ कृष्णिष्ठः ] अयमेषां मध्ये प्रकृष्टः कृष्णः अलुक् । [ ऋजीयान् ] अयमनयोर्मध्ये प्रकृष्ट ऋजुः = ऋजीयान् । 'गुणाङ्गाद्०' (७|३|९) ईयसुप्र० ईयस् । 'त्रन्त्यस्वरादेः' (७|४|८३) उलुक् । ऋजिष्ठः । 'गुणाङ्गाद्०' ( ७।३।९) इष्ठप्र० । 'त्रन्त्यस्वरादेः' (७|४|४३) [ कृष्णिमा ] कृष्णस्य भावः = कृष्णिमा । 'वर्ण-दृढादिभ्यष्ट्यण् च वा' (७|१|५९) इमन्प्र० । 'त्रन्त्यस्वरादेः' (७|४।४३) अलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः ' (२।१।९१) नलुक् । Jain Education International → [ कृष्णयति ] कृष्णमाचष्टे = कृष्णयति । 'णिज्बहुलं ० ' ( ३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः ' ( ७।४।४३) अलुक् । वर्त्त॰ तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो० ' ( ४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । कृष्णिष्ठ: । 'गुणाङ्गाद्०' (७।३।९) इष्ठप्र० । 'त्रन्त्यस्वरादेः' (७|४|४३) = [ कृष्णीयान् ] अयमनयोर्मध्ये प्रकृष्टः कृष्णः 'त्रन्त्यस्वरादेः' (७|४|४३) अलुक् । ईयस् । = कृष्णीयान् । 'गुणाङ्गाद् वेष्ठेयसू' (७३।९) ईयसुप्र० For Personal & Private Use Only → [ अनृचीयान् स्वृचीयान् ] न विद्यन्ते ऋचोऽस्य = अनृच: । 'नञ्- बहोर्ऋचो माणव चरणे' (७३।११५) अप्समासान्तः → अ । 'अन् स्वरे' (३।२।१२९) अन् । अनृचा माणवका अस्य सन्ति । तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्र० मत् । अयमनयोर्मध्ये प्रकृष्टोऽनृचवान् = अनृचीयान् । 'गुणाङ्गाद्०' (७|३|९) ईयसुप्र० -> ईयस् । ईयस् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy