SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ [ कौरुकात्यः ] कुरुकतस्यापत्यं वृद्धं कौरुकात्यः । 'गर्गादेर्यञ्' (६।१।४२ ) यञ्प्र० उभयपदवृद्धिः । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ कौरुपाञ्चालः ] कुरुषु पञ्चालेषु भवः = उभयपदवृद्धिः । ‘अवर्णेवर्णस्य' (७।४।६८) अलुक् । = [आधिदैविकम् ] अधिदेवे भवम् = आधिदैविकम् । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० इक । अनेन उभयपदवृद्धिः । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ आधिभौतिकम् ] अधिभूते भवम् = आधिभौतिकम् । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० अनेन उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ सार्वभौमः ] सर्वभूमेरीश: अनेन उभयपदवृद्धिः । = य । अनेन कौरुपाञ्चालः । 'भवे' (६।३।१२३) अण्प्र० अ । अनेन [ ऐहलौकिकम् ] इहलोके भवम् = ऐहलौकिकम् । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० इक । अनेन उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [ पारलौकिकम्] परलोके भवं = पारलौकिकम् । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० इक । अ उभयपदवृद्धिः । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । ३०५ [ सार्वलौकिकः ] सर्वलोकस्य ज्ञातः = सार्वलौकिकः । 'लोकसर्वलोकाज्जाते' (६|४|१५७ ) इकण्प्र० इक । अनेन उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सार्वभौमः । 'पृथिवी-सर्वभूमेरीश - ज्ञातयोश्चाञ्' (६|४|१५६) अञ्प्र० अ । = - Jain Education International इक । [ बाध्यौगः ] बध्योगस्याऽपत्यं वृद्धं = [.पौष्करसादः ] पुष्करसदोऽपत्यं = पौष्करसादः । अनेन उभयपदवृद्धिः । [ औदकशौद्धिः ] उदकसु (शु) द्धस्यापत्यम् = औदकसौ (शौ) द्धिः । 'अत इञ्' (६।१।३१) इञ्प्र० इ । अनेन उभयपदवृद्धिः । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ सौत्रनाडि: ] सूत्रनडस्यापत्यं सौत्रनाडि: । ‘अत इञ्’' (६।१।३१ ) इञ्प्र० इ । अनेन उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = बाध्यौगः । 'विदादेर्वृद्धे' (६।१।४१) अञ्प्र० अ । अनेन उभयपदवृद्धिः । [ चातुर्वैद्यम् ] चतुर्विद्यैव = चातुर्वैद्यम् । 'भेषजादिभ्यष्ट्यण्' (७।२।१६४) ट्यण्प्र०य । अनेन उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । तद्धितयस्वरेऽनाति' (२|४|९२) यलोपः । [प्रातिभाव्यम् ] प्रतिभुवो भावः प्रातिभाव्यम् । 'पतिराजान्तगुणाङ्ग०' (७|१|६०) ट्यण्प्र० 'अस्वयम्भुवोऽव्' (७|४|७०) अव् । अनेन उभयपदवृद्धिः । [ राजपौरुष्यम् ] राज्ञः पुरुषः = राजपुरुषः । राजपुरुषस्य भावः = राजपौरुष्यम् । ‘पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (७|१|६०) ट्यण्प्र०य । अनेन उभयपदवृद्धिः । [ पारिमाण्डल्यम् ] परिमण्डलस्य भावः = पारिमाण्डल्यम् । ‘पतिराजान्तगुणाङ्ग०' (७|१|६०) ट्यण्प्र० अनेन उभयपदवृद्धिः । → य । For Personal & Private Use Only य । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy