SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ 'नित्यं ञ-ञिनोऽण्' (७।३।५८) अणूप्र० अ । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२|४|८६) अलुक् । [ व्यावहासी ] वि- अव 'हसे हसने' (५४५) हस् । व्यवहसनं = व्यावहासी । 'व्यतिहारेऽनीहादिभ्यो ञः ' (५।३।११६) ञप्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः । नित्यं ञ - ञिनोऽण्' (७|३|५८) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२|४|८६) अलुक् । [ व्यात्युक्षी ] वि-अति 'उक्ष सेचने' (५६६) उक्ष । व्यत्युक्षणं (५|३|११६) ञप्र० → अ । 'नित्यं ञ ञिनोऽण्' (७।३।५८) अण्प्र० 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२|४|८६) अलुक् । व्यात्युक्षी । 'व्यतिहारेऽनीहादिभ्यो ञः ' अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । २९१ [ स्वाङ्गिः ] शोभनानि अङ्गानि यस्य । स्वङ्गस्यापत्यं = स्वाङ्गिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ व्याङ्गिः ] विगतानि अङ्गानि यस्य सः = व्यङ्गः । व्यङ्गस्यापत्यं = व्याङ्गिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ व्याडि: ] व्यडस्यापत्यं = व्याडि: । 'अत इञ्' (६।१।३१ ) इञ्प्र० इ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ स्वागतिकः ] स्वागतमित्याह = स्वागतिकः । 'प्रभूतादिभ्यो ब्रुवति' (६।४।४३) इकण्प्र० इक । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [ स्वाध्वरिकः ] स्वध्वरेण चरति स्वाध्वरिकः । ‘चरति' (६|४|११ ) इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = [ व्यावहारिकः ] व्यवहारेण चरति = व्यावहारिकः । 'चरति ' ( ६ |४|११ ) इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ व्यायामिकी विद्या ] व्यायामः प्रयोजनमस्याः = व्यायामिकी विद्या । 'प्रयोजनम्' (६|४|११७) इकण्प्र० → इक । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्०' (२|४|२०) ङी । गणोऽत्र ॥छ । श्वादेरिति ॥ ७|४|१० ॥ [ श्वादेरिति ] श्व आदिरवयवो यस्य सः = श्वादिः तस्मात् । इत् सप्तमी ङि । [ श्वाभस्त्रिः ] श्ववत् भस्त्रा यस्य = श्वभस्त्रः । श्वभस्त्रस्यापत्यं = श्वाभस्त्रिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । Jain Education International - = [ श्वाशीर्षिः ] श्वेव शिरोऽस्य श्वशिराः । श्वशिरसोऽपत्यं वाशीर्षिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० इ । 'शीर्षः स्वरे तद्धिते' (३।२।१०३) शिरस्स्थाने "शीर्ष" देश: । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy