SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ बह्वृक्कं सूक्तम् ] बह्व्य ऋचोऽस्मिन् तत् = बहवृक्कं सूक्तम् । 'शेषाद् वा' (७|३|१७५) कच्प्र० क । 'ऋक् - पूः - पथ्यपोऽत्' (७|३|७६) इत्येव सिद्धे नियमार्थं वचनम् ॥छ । नञ्-सु-दुर्भ्यः सक्ति-सक्थि हलेव ॥ ७।३।१३६ ।। [ नञ्सुदुर्भ्यः ] नञ् च सुख दुर् च नञ्सुदुः तेभ्यः नञ्सुदुर्भ्यः पञ्चमी भ्यस् । सुश्च = । [ सक्तिसक्थिहलेर्वा ] सक्तिश्च सक्थिश्च हलिश्च = सक्तिसक्थिहलि, तस्मात् । वा प्रथमा सि । [ असक्तः, असक्तिः ] षव्यं सङ्गे' (१७३) षव्न् । 'षः सोऽष्ट्यै-ष्ठिव ष्वष्कः' (२३।९८) सज् । सञ्जनं = सक्ति: । 'स्त्रियां कि' (५/३/९१) प्रि०ति 'चजः क गम्' (२२११८६) ज०ग० अघोषे प्रथमोऽशिट: ' (१।३।५०) ग० क० अविद्यमाना सक्तिरस्य असक्तः अनेन विकल्पेन असमासान्तः अ 'अवर्णेवर्णस्य' । = । । (७|४|६८) 'इलुक् । = [ सुसक्तः, सुसक्तिः ] शोभना सक्तिरस्य = सुसक्तः । अनेन वा अप्समासान्तः → अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । २६१ → । [ दुसक्त:, दुसक्ति: ] दुष्टा सक्तिरस्य = दुक्तः । अनेन वा अप्समासान्तः अ 'अवर्णेवर्णस्य' (४६८) इलुक् । [ असक्थ:, असक्थिः] न विद्यते सक्थ्यस्य असक्थः । अनेन वा अप्समासान्तः अ 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ सुसक्थः, सुसक्थिः] शोभनं सक्थ्यस्य = सुसक्थः । अनेन विकल्पेन अपूसमासान्तः अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स०र० । [दुसक्थ:, दुसक्थि: ] दुष्टं सक्थ्यस्य = दुसक्थः । अनेन विकल्पेन अप्समासान्तः अनेन विकल्पेन अप्समासान्तः अ 'अवर्णेवर्णस्य' (७४६८) इलुक् । प्रथमा सि सो रु' (२१७२) स० २० ॥ → । [ अहलः, अहलिः ] न विद्यते हलिर्यस्य = अहलः । 'नज' (३१२।१२५) न० अ० । अनेन विकल्पेन अप्समासान्तः → अ । 'अवर्णेवर्णस्य' (७७४६८) इलुक् । प्रथमा सि । 'सो रु' (२१७२) स०र० । → अ । 'अवर्णेवर्णस्य' [ सुहल:, सुहलिः ] शोभनो हलिर्यस्य = सुहलः । अनेन विकल्पेन अप्समासान्तः (७|४|६८) इलुक् । प्रथमा सि । 'सो रु: ' (२२१/७२ ) स०र० । [ दुर्हल, दुर्हलि: ] दुष्टो हलिर्यस्य सः = दुर्हलाः । अनेन विकल्पेन अप्समासान्तः अ 'अवर्णेवर्णस्य' (७४/६८) इलुक् । प्रथमा सि सो रु' (२१७२) स०र० । → । Jain Education International [गौरसक्थी स्वी] गौरं सक्थ्यस्या: = गौरसक्थी स्त्री । 'सक्थ्यक्ष्णः स्वाङ्गे' (७|३|१२६) टः समासान्तः → अ । 'अणञेयेकण्०' (२।४।२० ) ङी । [ दीर्घसक्थि शकटम् ] दीर्घं सक्थ्यस्य तत् = दीर्घसक्थि शकटम् । सि । 'अनतो लुप्' (१|४|५९) लुप् । [ बहुहलिः पुरुषः ] बहवो हलयो यस्य सः = बहुहलिः पुरुषः । → [अहलकः, असक्तकः] न विद्यते हलमस्य अहलकः असक्तकः । शेषाद् वा' (७|३|१७५) कच् क इत्यादि न भवति । अहलक इत्येव अत्राहल इति साध्यं तच्च हलशब्दस्यापि सिध्यति इति सिद्धौ सत्यां यत् हलिशब्दोपादानं तत् ज्ञापयति हलादपि कच् न भवति । हलि प्रति तु विचारशङ्कापि न तेन हल्यन्ताद् वैकल्पिकः कच् स्यादेव ॥छ । । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy