SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६० भान्नेतुः ॥ ७।३।१३३ ॥ [ भात् ] भ पञ्चमी इसि । [ नेतुः ] नेतृ पञ्चमी इसि 'ऋतो दुर्' (१।४।३७) सि० हु० उ० डित्यन्त्यस्वरादे: ' (२|१|११४) I ऋलोपः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ मृगनेत्रा रात्रयः ] मृगो नेता आसां ताः - मृगनेत्रा रात्रयः । अनेन अप्समासान्तः अ । [ पुष्यनेत्राः ] पुष्यं नेता आसां ताः = पुष्यनेत्राः । अनेन अप्समासान्तः अ । शेषं पूर्ववत् । [ देवदत्तनेतृकः] देवदत्तो नेता यस्य सः = देवदत्तनेतृकः । 'ऋनित्यदित:' (अ३ १७१) कच्प्र० क नेत्रशब्देनैव सिद्धे नेतृशब्दात् कच् मा भूदिति वचनम् ॥छ । नाभेर्नानि ॥ ७।३।१३४ ॥ [ नाभेः ] नाभि पञ्चमी ङसि । [ नाम्नि ] नामन् सप्तमी ङि । [ पद्मनाभः ] पद्मं नाभावस्य [ ऊर्णनाभः ] ऊर्णा नाभावस्य ऊर्णनाभः अनेन अप्समासान्तः अ 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । । । । = 'यापो बहुलं नाम्नि' (२।४।९९) इत्यादिना हूस्वः । [हेमनाभः ] हेमं नाभावस्य = हेमनाभः । अनेन अप्रसमासान्तः अ 'अवर्णेवर्णस्य' (७४६८) इलुक् । [ वज्रनाभः ] वज्रं नाभावस्य = वज्रनाभः । अनेन अप्समासान्तः → अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ हिरण्यनाभः ] हिरण्यं नाभावस्य = हिरण्यनाभः । अनेन अप्समासान्तः अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । = । पद्मनाभः अनेन अप्समासान्तः अ 'अवर्णेवर्णस्य' (७४६८) इलुक | → । । विकसितवारिजनाभिः ] विकसितवारिजं नाभावस्य = विकसितवारिजनाभिः प्रथमा सि सो रु' (२२१७२) स०र० । [ अधोनाभं प्रहतवान् ] अव्ययीभावसमासः । नाभेरधः । अत्समासान्तः अ 'अवर्णेवर्णस्य' (७४६८) इलुक् ॥छ। Jain Education International नञ्- बहोर्ऋचो माणव चरणे ।। ७।३।१३५ ।। [ नञ्बहोः ] नञ् च बहुश्च = नञ्बहु, तस्मात् । [ ऋच:] ऋच् पञ्चमी ङसि । [माणवचरणे ] माणवक्ष चरणं च = माणवचरणम् तस्मिन् । [ अनृचो माणवः ] न विद्यन्ते ऋचोऽस्य अनृचो माणवः । अनेन अप्समासान्तः अ । [ बह्वचश्चरण] बहु 'स्वरादुतो गुणादखरो:' ( २२४।३५) डी बह्व्य ऋचोऽस्मिन् । अनेन अप्समासान्तः → अ 'परतः स्त्री०' (श२२४९) पुंवद्भावः । प्रथमा सि सो रु' (२२११७२) स०र० । [ अनुकं साम ] न विद्यन्ते ऋचोऽस्मिन् तत् = अनुकं साम = 'शेषाद् वा' (७७३|१७५) कच्प्र० क For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy