SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५४ [त्र्यङ्गुलम् ] तिसृणामङ्गुलीनां समाहारः = त्र्यङ्गुलम् । [ द्व्यङ्गुलम् ] द्वे अङ्गुली प्रमाणमस्य = द्व्यङ्गुलम् । 'प्रमाणान्मात्रट्' (७|१ | १४०) मात्रट्प्र० । 'द्विगोरनपत्ये य-स्वराऽऽदेर्लुबद्विः' (६।१।२४) लुप् । अनेन डः समासान्तः अ । 'डित्यन्त्यस्वरादेः' (२।१।११४ ) इलुक् । [त्र्यङ्गुलम् ] त्रयोऽङ्गुलयः प्रमाणमस्य = त्र्यङ्गुलम् । 'प्रमाणान्मात्रट्' (७|१|१४०) मात्रट्प्र० । 'द्विगोरनपत्ये य-स्वराऽऽदेर्लुबद्विः' (६।१।२४ ) ( 'द्विगो: संशये च ' ) (७|१|१४४) लुप् । अनेन डः समासान्तः ‘डित्यन्त्यस्वरादेः' (२|१|११४ ) इलुक् । सि-अम् । -> अ । [ द्व्यङ्गुलप्रियः ] द्वे अङ्गुली प्रिये यस्य सः = द्व्यङ्गुलप्रियः । अनेन डः समासान्तः । [त्र्यङ्गुलप्रियः ] त्रयोऽङ्गुलयः प्रिया यस्य = त्र्यङ्गुलप्रियः । अनेन डः समासान्तः । निरङ्गुलम् ] निर्गतमङ्गुलेः = निरङ्गुलम् । अनेन डः समासान्तः → अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अत्यङ्गुलम् । अनेन डः समासान्तः अ । 'डित्यन्त्यस्वरादेः' उपाङ्गुलि । सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्या:' ( ३असर) अम् । इलुक् । [ अत्यङ्गुलम् ] अङ्गुलिमतिक्रान्तः (२|१|११४ ) इलुक् । [ उपाङ्गुलि ] अङ्गुलेः समीपम् 'अनतो लुप्' (१|४|५९) लुप् । [ पञ्चाङ्गुलिर्हस्तः ] पञ्च अङ्गुलयो यस्मिन् सः = पञ्चाङ्गुलिर्हस्तः । [ आत्माङ्गुलम् ] आत्मनोऽङ्गुलमात्माङ्गुलम् । [ प्रमाणाङ्गुलम् ] प्रमाणेनाङ्गुलं = प्रमाणाङ्गुलम् । [ उत्सेधाङ्गुलम् ] उत्सेधेनाङ्गुलमुत्सेधाङ्गुलम् । अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् ॥छ|| = = [ बहुव्रीहेः ] बहुव्रीहि पञ्चमी ङसि । [ काष्ठे] काष्ठ सप्तमी ङि । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ठिकायां । बहुव्रीहेः काष्ठे टः ॥ ७।३।१२५ ॥ [टः ] ट प्रथमा सि । [द्व्यङ्गुलम् ] द्वे अङ्गुली यस्य तत् = द्व्यङ्गुलम् । अनेन टः समासान्तः अ । 'अवर्णेवर्णस्य' (७|४६८) इलुक् । Jain Education International [त्र्यङ्गुलम् ] तिस्रो अङ्गुलयो यस्य तत् = त्र्यङ्गुलम् । अनेन टः समासान्तः अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ चतुरङ्गुलम् ] चतस्रो अङ्गुलयो यस्य तत् = (७|४|६८) इलुक् । = [ पञ्चाङ्गुलम् ] पञ्च अगुलयो यस्य तत् (७४६८) इलुक् । चतुरङ्गुलम् । अनेन टः समासान्तः अ । 'अवर्णेवर्णस्य' पञ्चाङ्गुलम् । अनेन टः समासान्तः अ । 'अवर्णेवर्णस्य' For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy