SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ [ आकर्षश्चः ] श्रेव = श्वा । आकर्षश्चासौ श्वा च = आकर्षश्वः । अनेन अट्समासान्तः (७|४|६१) अन्लुक् । कुक्कुरवच्छारेऽपि श्वन्शब्दो रूढो नोपमानात् (नम्) । [आकर्षश्वः] आकर्षे वा [] शकटश्व ] शकटे श्वा [ फलकश्वः] फलक इव = फलकः । फलकश्चासौ श्वा च = फलकश्वः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । [ वानरश्वा ] वानरः श्वेव = वानरश्वा । प्रथमा सि । 'नि दीर्घः' (१|४|८५) दीर्घः । [ आकर्षश्चा] आकर्षे सारिफलके श्रा- आकर्षश्वा सारि कथ्यते । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । आकर्षश्वः मतान्तरे अनेन अट्समासान्तः । । शकटश्वः । मतान्तरे अनेन अट्समासान्तः ॥ = [ पूर्वोत्तरमृगात् ] पूर्वंश्च उत्तरश्च मृगश्च = पूर्वोत्तरमृगम्, तस्मात् । [च] च प्रथमा सि । पूर्वोत्तरमृगाच्च सक्थ्नः ॥ ७|३|११३ ॥ [ सक्छन: ] सक्थि पञ्चमी ङसि । 'दध्यस्थि सक्थ्यक्ष्णोऽन्तस्याऽन्' (१।४।६३) अन् 'अनोऽस्य' (२११११०८) अलुक् । - = [पूर्वसक्थम् ] पूर्व सक्थि पूर्वसक्थम् । 'पूर्वा-पर-प्रथम चरम - जघन्य-समान- मध्य-मध्यम- वीरम्' (३|१|१०३) तत्पुरुषः कर्मधारयः । अथवा सक्छनः पूर्वं पूर्वसक्थम् अनेन अट्समासान्तः अ 'अवर्णेवर्णस्य' (७४६८) इलुक् । = → । [ उत्तरसक्थम् ] उत्तरं सक्थि = उत्तरसक्थम् । अनेन अट्समासान्तः अ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । [ मृगसक्थम् ] मृगस्य सक्थिमृगसक्थम् अनेन अट्समासान्तः अ 'अवर्णेवर्णस्य' (७४६८) इलुक् । । । उपमानात् [ फलकसक्यम् ] फलकमिव फलकम् फलकं च तत् सक्थि च फलकम् । फलकं च तत् सक्थि च = फलकम् । अट्समासान्तः । व्याघ्रश्वादिवत्समासः वचनसामर्थ्यात् मयूरव्यंसकादित्वाद् वेत्यर्थः । एतच्च 'प्राणिन उपमानात् ' (७३|१११) इत्यत्र दर्शितमस्ति । [अस] उरस् पञ्चमी ङसि । [ अग्रे] अग्र सप्तमी हि Jain Education International २४७ → अ । 'नोऽपदस्य तद्धिते' [कुक्कुटसक्थम् ] कुक्कुटस्य सक्थि = कुक्कुटसक्थम् । मतान्तरे अनेन अट्समासान्तः ॥छ । उरसोऽग्रे ।। ७ । ३ । ११४ ॥ अग्रं मुखं प्रधानं वा । [अश्वोरसं दृश्यते ] अश्वाश्च ते उरसक्ष = अश्वोरसं दृश्यते । अनेन अट्समासान्तः । सेनाया अश्वा मुखमित्यर्थः । [ अश्वोरसं वर्जयेत् ] अश्वानामुरः = अश्वोरसं वर्जयेत् । अनेन अट्समासान्तः । अश्वानां मुखमप्रदेशमित्यर्थः । । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy